________________
प्युश्चै-जम्बालादाविलं यतः ॥ १८२॥ किंच पाखंडिसंपर्कात् , सम्यक्त्वमपि भज्यते । विनश्यति हि पीयूष-मार- नालनिवेशतः ॥१८३॥ भीमोऽभ्यधादसाध्वेतद्, यत् कुसंगात् सुधीः कुधीन मणिविषदोषाढ्यः, स्फुरेद् विषधराश्रयात्
॥१८४॥ स्वात् साधुरितरो वाऽपि, प्रकृत्यैव न योयतः । एकांचलेऽपि न स्यातां, किं, समौ मणिकर्करौ । का॥ १८५॥ सम्यक्त्वमपि तत् कीदृग्, यत् कुसंगेन नश्यति । अहो तदपि किं तेज-स्तमसा यत् प्रलीयते ॥ १८६॥
वयस्यस्तं विहस्योचे, प्रतिबंदी तवाद्भुता । परं स्फटिकवजीवो, भाव्यं द्रव्यमयं स्मृतः॥१८७॥ यथैव स्फटिकस्तैस्तैवर्णैः संयुज्यते जवात् । तथैवात्मेत्यसौ दुष्ट-स्त्याज्यो भीमोऽप्यमस्त तत् ॥ १८८॥ ततो निशि चतुर्दश्यां, तीक्ष्णं
कौक्षेयकं वहन् । तेन पाखंडिना साकं, भीमः प्रेतवनं ययौ ॥ १८९ ॥ अखंडं मंडलं तत्र, विरचय्यार्चनां च सः। ट्र शिखाबंधचिकीर्भाम-मूर्ध्नि हस्तं न्यघित्सत ॥ १९०॥ भीमो भीमोहमुक्तस्त-मूचे मंत्रनियंत्रणात् । कुरुष्व स्वांगिकी
रक्षा, छलं न स्याद् यथा तव ॥१९१॥ अंतः सत्त्वमयी मेऽस्ति, रक्षा शौर्यमयी बहिः। प्रभूष्णवः परात् त्राणं, नेहंते हि मृगेंद्रवत् ॥१९२॥ किंचाहं चेन्न शक्ष्यामि, स्वमपि त्रातुमातुरः। तदा त्रास्ये कथंकारं, त्वामन्यस्माद् भयंकरात् ॥१९॥ तदा कापालिकोऽध्यासीत्, कालिका_चिकीर्षया । जिक्षितं मयाऽस्याऽऽसी-च्छिखाबंधच्छलाच्छिरः॥१९४॥ तद्
१ कर्दमात् कलुषम्. २ संयोगात्. ३ मतिसागरः. ४ प्रकृतैक कल्पे प्रवृत्तं पुरुषमुद्दिश्य अप्रकृतकल्पान्तरापादने प्रतिवादिमतेऽनिष्टान्तरप्रसंजकवाक्यम् . प्रतिबंदि, प्र. ५ कापालिकः. ६ रक्षाबन्धचि की. निधातु-स्थापयितुमैच्छत्, ८ भयाज्ञानरहितः. ९ मंत्र(रक्षा) बन्धनात, १० समर्थाः, ११ पीडितः सन् , | 'अन्यस्थादू' इति अत्रापि योज्यम्, १२ प्रीतुमिष्टम्-अभिलषितम्.