________________
सर्ग.७
कुमारपालच०
॥१३९॥
कीटाभा, जायंते हंत जंतवः। स जातः कथ्यते यस्यो-पकृतौ क्रमते मतिः॥१७०॥ गत्वाऽन्तर्दशनं तनोति शुचितां, गव्यादिकुक्षिस्थितं, दुग्धीभूय जंगद् धिनोति, नयति ध्वंसं क्षुधां पाशवीम् । शीताद्यं विदलत्यवत्यरिगणात् प्राणान् , परार्थेष्विति, प्रौढं चेत् तृणमप्यहो ननु तदा वाच्यो महीयान् किमु ?॥१७॥ (शार्दूलविक्रीडितं वृत्तम्) परार्थे बद्धबुद्धिं त्वां, निशम्य जनताऽऽननात् । प्राप्तोऽस्मि स्वार्थसिद्ध्यर्थ, श्रूयतामवंधाय सः॥१७२॥ भुवनक्षोभणी नाम, विद्याऽवद्योज्झिताऽस्ति मे । द्वादशाब्दी मया तस्याः, पूर्वसेवा व्यधीयत ॥ १७३॥ उदेष्यमाणा तत्सिद्धि-स्त्वत्सान्निध्यमपेक्षते । धारालवारिभृत्सेकं, यथैवांकुरसंततिः॥ १७४ ॥ ऐष्यत्कृष्णचतुर्दश्यां, त्वं चेदुत्तरसाधकः। भवेर्विद्या तदा मे सा, सिध्येत् सिद्धिरिवांगिनी ॥ १७५ ॥ सिद्धविद्योऽहमप्याशु, भवतो भवितोपंकृत् । ऋते प्रत्युपकारं हि, कृतज्ञो नाव-18 तिष्ठते ॥ १७६ ॥ स्वीचकार कुमारस्तत्, स्फारदाक्षिण्यपुण्यधीः । कल्पद्रुवन्महांतो हि, नेहते हंतुमर्थनाम् ॥ १७७ ॥ अर्वाक् कृष्णचतुर्दश्या, दाहीं मनसा मृशन् । कापालिकोऽपि तत्पार्थे, तस्थौ तद्रंजनाचिकीः॥ १७८॥ कथाः प्रथावतीस्तास्ता, मंत्रयंत्रकलामयी। कुर्वन् भीमं स मायीव, पर्यमोहयतान्वहम् ॥ १७९ ॥ तत्संपर्क शुभोदक-वितकेविरसं|| भृशम् । विमृश्याथ क्षमानाथ-पुत्रं मंत्रिसतोऽभ्यधात ॥ १८०॥ तवोज्वलस्य नो योग्यो, योगोऽस्य मलिनात्मनः। कीदृशः सहवासो हि, तेजसस्तमसोऽपि च ॥ १८१॥ अहो शिष्टोऽपि दुष्टात्मा, भवेद् दुष्टप्रसंगतः। जलं विमलम१ अप्रतिबंधेन वर्तते. २ लोकान् पुष्णाति.३ परोपकारेषु. ४ समर्थम्. ५ ध्यानं दवा. ६ खार्थः. ७ प्रत्युपकारी ८ दशदिनीम्. ९ विचारयन्. १० विस्तारवतीः |
॥१३९॥