________________
कारुण्यवानिदम् । सद्दर्शनं व्रतानि स्यु-रहिंसाप्रभृतीनि च ॥१५७॥ मिथ्यात्वगरलग्रस्ता–श्चेतनाः स्युः कथं जनाः । | यदि सम्यक्त्वपीयूषं, न पीयेरन् यदृच्छया ॥१५८॥ भवदावानलप्लुष्टाः, प्रामुयुनिवृति कथम् । चिरं चेन्नावगाहेरञ् , जिनधर्मामृतांबुधिम् ॥ १५९ ॥ ईषदासदमेवान्यद्, राज्याचं दुर्गतिप्रदम् । दुरासदं तु सद्धर्म-रत्नं मुक्तयेककारणम् ॥१६॥
श्रुत्वेति प्रतिबुद्धात्मा, भीमोऽमात्यसुतान्वितः। श्राद्धधर्म ससम्यक्त्व-माददे मुक्तिबीजवत् ॥ १६१ ॥ शंकादिदोपनिर्मुक्त, पालयेतं युवामिमम् । संशय्यमानो मंत्रादि-रपि यन्न फलेग्रहिः ॥ १६२॥ गुरोः शिक्षामिमां पुत्रे, समित्रेडभ्युपगत्वरे । तं वंदित्वा नृपो धाम, जगाम सपरिच्छदः॥१६३ ॥ युग्मम् ॥ भीमस्य नरिनति स्म, कीर्तिः सच्चरितैस्ततः । उद्यानस्य यथा लक्ष्मी, सोल्लासैः पल्लवादिभिः॥१६४ ॥ कर्हिचिन्निजसझस्थं, हरिवाहननंदनम् । प्राप कापालिकः कोऽपि, कलाव्यूह इवांगवान् ॥१६५॥ कलां सौम्यां मुखे पुष्यञ् , जटाजूटस्फुरच्छिराः । हस्तन्यस्तत्रिशूलोऽङ्गज्योतिर्जालजटोलितः॥१६६ ॥ विरूपाक्ष इवाध्यक्षो, दत्त्वाऽऽशीर्वादमादरात् । कुमारदृष्टिनिर्दिष्टे, विष्टरे स निविष्टवान् ॥१६७॥ युग्मम् ॥ भानवीमिव कौमारी, प्रभां वीक्ष्यातिशायिनीम् । मनात्मेवामृतांभोधा-वाचष्ट स्पष्टगीःस तम्॥१६८॥ स्फारोपकारपटहै-स्त्वं दैविष्ठोऽपि नः स्फुटः। चंपकदुरिवोदार-सौरभैरभवः कृतिन् ! ॥ १६९ ॥ कति नाम नै
कर्मणिलिङ् २ दग्धाः. ३ शान्तिम् , मुक्तिम् वा. ४ सुप्रापम्. ५ दुष्प्रापम्. ६ सर्ग• ७ श्लो. ३३.७ सफलः. ८ अतिशयेन नृत्यति स्म. ९ोगी-पाखंडी. १० धारयन्. ११ जटाबंधदीप्यच्छिराः. १२ अन्वितः. १३ रुद्रः.१४ कुमारेण दृश्या प्रदर्शिते, १५ आसने. १६ दूरतरः. १७ नृ० प्र.
ACCORRECORESAMA CROS
क.पा.च.२४