SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० -CESCARSA सर्ग.७ ॥१३८॥ नम् । कोशस्य वर्धन चेति, मूलं राज्यमहीरुहः ॥ १४४ ॥ स्थाने वीसो महोत्साह-श्चातुरी रीजसन्निधिः । अच्छद्मता शुभेच्छा च, श्रीमेदस्कारकारणम् ॥ १४५॥ कारुण्यं व्यसनत्यागो, विवेकः पात्रसंग्रहः । दीनं सत्योपकारौ च, करणीयानि भूभृताम् ॥ १४६ ॥ श्रव्यं षदर्शनीदेव-धर्मतत्त्वाद्यमन्वहम् । आत्मनीनं च कर्तव्यं, मतमार्हतमहतः॥१४७॥ किं बहूत्या तथा वत्सौ!, घर्तेयाथामतः परम् । पूर्वानतिशयीयाथां, यथा लोकोत्तरैर्गुणैः ॥ १४८ ॥ मंत्रिवाक्यमिदं ताभ्यां, म्यस्तं हृदि रहस्यवत् । हितं चाप्तोपदिष्टं च, को न स्वीकुरुते कृती॥ १४९॥ आरामिकस्तदागत्य, नरनार्थ व्यजिज्ञपत् । वयसे देव! संप्राप्त-स्तवोद्यानेऽस्ति सद्गुरुः ॥१५०॥ दानेनानंद्य तं पर्ष-दन्वितो हरिवाहनः । पद्मवद् विकसक्र-स्तं नंतुं प्राप्तवान् वनम् ॥ १५१॥ पंचधाऽभिगमं कृत्वा, प्रविष्टोऽन्तर्वणं नृपः । अभिनंदप्रभुं धर्मनिधानमिव दृष्टवान् ॥ १५२॥ भक्त्या परीय त्रीन् वारान् , प्रणम्य च तदंतिके । 'जिनाग्रे शक्रवद्' भूमान, सपुत्रोडपि निषेदिवान् ॥ १५३ ॥ पुण्यामृतप्रसविनी, कलां चांद्रमसीमिव । देशनां कर्तुमारेभे, गुरुरागमपारगः ॥ १५४॥ | कल्पद्रुमो यथा भूमौ, मरौ दुग्धोदधिर्यथा। तथा भवेऽतिदुर्ल(ल)भः, प्रायोऽयं मानवो भवः ॥ १५५ ॥ तं प्राप्य | तमाहेत्यं, तच्चेद् दुश्चरमुच्चकैः । श्राद्धधर्मस्तदा सेव्यः, सम्यक्त्वव्रतजीवितः॥ १५६ ॥ देवो जिनो गुरुः साधु-धर्मः। सामीप्यम्. २ कलाकुशलयोग्यपुरुषसंग्रहः.३ "सचिसदधमुजण-मचित्तमणुजणं मणेगतं । इगसाडि उत्तरासंगं, अंजलिसिरेसि जिणविडे" इत्यादि देव वंदनभाष्ये, ४ अभिनन्दनामानं सूरिम्. ५ प्रदक्षिणां कृत्वा. ६ उत्पादिकाम्. ७ अतिदुष्प्रापः, ८ चारित्रम्. ५ भादतु योग्यम्-अस्तीति शेषः, १० सम्यक्त्वं प्रतानि | च जीवितं-खरूपं यस्य सः. N SARSONG
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy