SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ BARANGASEASCANA मानसौ । पत्रिणां धुरि मेनाते, स्वात्मानं नृपमंत्रिणौ ॥१३॥ मन्त्री विमलबोधोऽथाs-वदद् वत्सौ! युवां स्वयम् । सर्व यद्यपि जानीथः, स्नेहाद् वच्मि तथाऽप्यहम् ॥१३२॥ गौरवं स्याद् गुणैरेव, न महत्त्वेन कर्हिचित् । रत्नं लघ्वप्यनयं हि, महीयांसोऽपि नोपलाः ॥१३३॥ हारो मौक्तिकसारोऽपि, गुणत्यागेन तत्क्षणम् । हृदयादुत्तरत्येव, तद् विधेयो गुणाग्रहः ॥१३४ ॥ किंचेदं यौवनं नृणां, मद्यपानाहते मदः। अदृष्टिपटलं चांध्यं, विना मूर्छामचेतना ॥ १३५॥ अत एव न जानंति, कृत्याकृत्यकथामपि । अपथा संचरंत्येवे, यौवनोन्मादिनो जनाः॥१३६॥ एतत् तारुण्यमेवैकं, नानाऽनर्थनिबंधनम् । अस्मिन्नैश्वर्यभोगोऽय-मनलानिलसंगमः ॥ १३७॥ परस्त्रीपरिहारोच्चैः-पादपाशनिवेशनात् । वारणीया विकुर्वाणा, पंचेंद्रियहया रयात् ॥ १३८॥ असक्तं न प्रसक्तव्यं, विषयेषु 'विषेष्विव । अत्यासक्तिर्यदेतेषों, नाशयत्येव जीवितम् ॥ १३९ ॥ श्रीरियं वशयत्येव, वेश्येव चतुरानपि । पुण्ययोगेन यस्त्वेना, वशयेत् स विशारदः ॥१४॥ विषमाः कामकोपाद्या, अंतरंगारयः स्मृताः। अंकीलिता ध्रुवं काल-व्यालवत् ते विकुर्वते ॥१४१॥ अजित्वैतान बहिः3/ शत्रूञ्, जयन्नपि न विक्रमी । पराजयेत् तद् धीमान, कामादीन् मोहराइभटान् ॥ १४२॥ क्रीडां पीडामिवापास्य, स्मर्तव्याः सकलाः कलाः। राजनीतिरहस्यं च, निश्चेयं निजनामवत् ॥ १४३॥ साधुत्राणं खेलोच्छेदो, नयः प्रकृतिरंज-IV १ पुत्रवताम्. २ वृद्धत्वेन. ३ कुमार्गेण. ४ ते च, प्र. ५ पादबंधनार्थ पाशः ( दामण- पच्छाडी ). ६ विकारं प्राप्नुवन्तः. ७ फलाभिलाषशून्यं-पुत्रेच्छारहितम्. ८ प्रसंगो न कार्यः. ९ विषयाणाम्. १० अबद्धा-अनियंत्रिताः. ११ कृष्णसर्पवत्. १२ विकियां कुर्वन्ति-प्राप्नुवंति. १३ अन्तरंगारीन्. १४ प्रजाऽऽनन्दनम्.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy