SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० तनयः समजायत ॥ १२१ ॥ पुरा भवत्यजय्योऽयं, भीमवद् बलशालिनाम् । इतीव तं पिता भीम, इत्याबासीन्महोत्स-16 सर्ग.७ वात् ॥१२२॥ तदा मंत्रिगृहेऽप्यासीत् , तनुजो मतिसागरः । स्वामिसेवकयोः पौर्वा-पर्याद वृद्धिः क्रमो ह्ययम् ॥१२॥ गुणैः सत्त्वमहत्त्वाद्यैः, साम्यमाशिश्रियाणयोः । कुमारयोरभूत् प्रेम, रामलक्ष्मणयोरिव ॥ १२४॥ एकत्र प्सानपानादिकर्मकर्मठचेतसोः। अवर्धिष्ट तयोः प्रीतिः, समानोदर्ययोरिव ॥ १२५ ॥ कुमारयोरतिरफार, शास्त्रं दृष्ट्वाऽभियोगतः।। तत्स्पर्धयेव पुस्फोर, शस्त्रं मात्राधिकं ध्रुवम् ॥ १२६ ॥ ततस्तौ यौवनारंभ-सुभगंभावुको श्रिया । कंदर्पमपि निःसपद्-रूपदर्प वितेनेतुः॥ १२७ ॥ नासत्यावपि नासत्या-विव तौ मिलितौ मिथः। द्वेधाऽपि स्वस्वरूपेण, के तरं जयतः स्म न ॥ १२८॥ अन्यदा प्रातरास्थानी-मातस्थानं महीपतिम् । नमस्थितुं समायातां, तो भीममतिसागरौ ॥ १२९ ॥ उभावपि नृपं नत्वा, तत्पादौ पाणिपंकजे । प्रापय्य राजहंसत्व-मुपासांचक्रतुश्चिरम् ॥ १३० ॥ पुत्रयोः प्रेक्ष्य तादृक्षां, भक्ति मुदित १"यावत्पुरा निपातयोलेंद" इति भविष्यत्यर्थे वर्तमानः, पुरा भवतीति-पश्चादू भविष्यतीत्यर्थः. २ परंपरातः. ३ आश्रितवतो.४ क्रियाकुशलचेतसोः. ५ अति-15 | विपुलम्. * प्रथमा.६ प्रयत्नतः. ७ यौवनारमेऽसुभगौ सुभगौ भवत इति सुभगंभावुको. ८ निर्गच्छन् रूपस्य दो यस्य स तम्. ९ चक्रतुः, १० नासा त्यजतः सज ड नि० वा नासत्यौ-अश्विनीकुमारी (तौ हि सूर्यतेजोऽसहमानाया संज्ञायाः-सूर्यपत्न्या उत्तरकुरुषु अश्वरूपं धृत्वा तपस्यन्त्या अश्वरूपधारिणा सूर्येण संगताया | अन्यपुरुषभिया तरेतो नासारंध्रेण त्यजन्त्यास्तन्नासा त्यागेन जातौ इति पुराणकथा ) अश्विनीकुमारावपि-अश्विनीकुमाराविवेति विरोधः अतः परिहारार्थ नास्ति असत्यं | ययोरिति नासत्या असत्यरहितावपि अश्विनी कुमाराविव इति. ११ भीमः पराक्रमेणाथ, मत्या च मतिसागरः. १२ तस्थिवांसम्. ॥१३७॥ k
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy