________________
सर्वाहारागसत्कारा-ब्रह्मव्यापारवर्जनम् । चतुष्पा भवगद-स्यौषधं पौषधं स्मृतम् ॥ १०९॥ यावान् प्रयाति
विधिवत्, पौषधव्रतसेवने । कालस्तावान् सचारित्र, इव मान्यो मनीषिणा ॥ ११॥ (११) 2 अतिथिभ्योऽशनपानाs-वासपात्रादिवस्तुनः । यत् प्रदानं तदतिथि-संविभागवतं भवेत् ॥११॥ चित्तं वित्तं च पात्रं च, रत्नत्रितयवच्छुभम् । प्राप्य ये ददते दानं, तेषां श्रीरमपायिनी ॥ ११२ ॥ (१२)
एवं सम्यक्त्वमूलोऽसौ, श्राद्धधर्मोऽतिनिर्मलः । शिवाप्तये भवत्येवे, भव्यानां यतिधर्मवत् ॥ ११३ ॥ निरतीचारमेत यः, प्रतिपालयते कृती । द्वेधाऽपि निवृतेः पात्रं, स स्याद् भीमकुमारवत् ॥ ११४ ॥ (तथाहि-) | अस्यैव जंबूद्वीपस्य, भरते भरिते शुभैः। पुरं बभूव कमल-पुरं परमऋद्धिभृत् ॥११५॥ यत्राहतेषु चैत्येषु, चलारेजुर्वजांचलाः । आह्वयंत इव श्राद्धा, जिनवंदनहेतवे ॥११६ ॥ बभासे तत्र भूमीशो, हरिवद्धरिवाहनः । यश्चित्रं दानवारित्वं, न दधार कदाचन ॥११७ ॥ खड्गक्षतारितरुणीनयनोरुनीरैः, प्राप्तोदयः प्रसूमरो भुवनेऽभितोऽपि । सेवापरेतरविनिर्मितशैत्यतापो, यस्य प्रतापदहनः स्फुरति स्म नव्यः॥११८ ॥ (वसंततिलका) तत्पत्नी मालतीत्यासी-न्मालतीव सुकोमला। शीलसौरभ्यशालिन्यां, यस्यां लीनोऽलिवत् प्रियः॥११९॥ मंत्री विमलबोधोऽभूत् , तस्यास्तिकशिरोमणिः । नाप यत्समतां मत्या, पाक्पतिर्नास्तिकत्वतः॥ १२०॥ हरिवाहनभूपस्य, सिंहस्वप्नेन सूचितः। मालतीकुक्षिमाणिक्यं,
१ अतिथिभ्योऽशनावास-वासःपात्रादिवस्तुनः, प्र. २ क्रमेण इति शेषः. ३ सांसारिकसुखस्य, मोक्षसुखस्य च. ४ इंद्रवत्. ५ दामवानाम् अरिवं-शत्रुत्वम्, दानस्य वारित्वं-निवारकत्वम्.