________________
सर्ग.७
कुमारपालच०
॥१३॥
CARRARARARA
हिंसाहर्षान्मृषाहर्षा-चौर्यात् संरक्षणादपि । भवत्यङ्गभृतां चित्ते, रौद्रध्यानं चतुर्विधम् ॥ ९६ ॥ हतनिष्पीडितक्षुण्णजंतुजातविलोकनात् । हर्षोत्कर्षों नराणां यो, 'हिंसारौद्रं न्यगादि तत् ॥९७॥ हिंस्रमार्गोपदेशेन, कूटकल्पनयाऽपि च ।। जनवंचनया हर्षो, मृषारौद्रं व्यवस्थितम् ॥ ९८॥ चौर्येच्छा चौर्यमाचर्य, प्रमोदस्तदुपाहृतः । धनैश्च चित्तसंतोषश्चौर्यरौद्रमुदीरितम् ॥ ९९ ॥ शितैः शस्त्रविशस्यारीन् , भक्त्वा ग्रामपुराणि च । रक्षणं संचितार्थानां, तुर्य रौद्रं प्रकाशितम् ॥१०० ॥ अपध्यानद्वयमिदं, मंदिरं सर्वपाप्मनाम् । दूरे शल्यवदुत्सार्य, नरकक्लेशमीरुणा ॥ १०१॥ विहाय | स्नेहविषयं, नार्पणीयं विवेकिना । मुशलोदूखलहल-यंत्रशस्त्रानलादिकम् ॥ १०२ ॥ वनं छिंधि कुरु क्षेत्रं, वृषान् द्रव्येण वाहय । इत्यादि पापशिक्षा न, प्रीतेन्यत्र युज्यते ॥ १०३ ॥ द्यूतमाध्वीकमेषादि-योधनांदोलनादिकम् । भक्तादिविकथागीत-प्रेक्षणाद्यतिवीक्षणम् ॥ १०४॥ चैत्ये चतुर्विधाहारो, निद्रा निष्ठीवनं कलिः । वाणिज्यादिकथेत्यादि, प्रमादं
दूरयेत् कृती ॥१०५ ॥ युग्मम् ॥ (८) PI त्यक्तानसावद्य-कर्तव्यस्य शुभात्मनः । समत्वं यन्मुहूर्त स्यात् , तत् सामायिकमुच्यते ॥१०६ ॥ अनेहसा घनेनापि, तपोभिरपि दुस्तपैः। न तत् कर्म क्षिपत्यंगी, यत् सामायिकमाचरन् ॥ १०७॥(९) दिखतप्रमितेरहि, निशि यच्चाल्पनं पुनः । देशावकाशिकं तत् स्याद्, व्रतं सुकृतकारणम् ॥ १०८॥ (१०)
१हिंसानुबंधि (१). २ मृषानुबंधि (२), ३ स्तेयानुवंधि (३). ४ इत्येवं चिन्तन-संरक्षणानुबंधि (४). ५ स्नेहिजनान्. ६ भाटकेन, प्रीति विषयातू-पुत्रादेरन्यत्र. ८ मधुना-मधूकपुष्पेण निर्वृत्तं-मधूकपुष्पजातं मद्य-माध्वीकम्. ९ दूर कुर्यात.