________________
ननं गमिनोऽधस्ता-जानेऽहं जिनजल्पितात् ॥ ८३ ॥ पशवोऽपि निशि प्राय-स्त्यजत्यशनमात्मनः । मानवास्त तदनंत-स्तेभ्योऽपि किमु नाधमाः? ॥ ८४॥ कंदजातिः समस्ताऽपि, नवः किशलयस्तथा । कुमार्याद्यास्तु सूत्रोक्तास्त्याज्यास्तेऽनंतकायकाः॥८५॥ वपुष्यनंतकायानां, सूच्यग्रप्रमितेऽपि यत् । अनंता जंतवः सूक्ष्माः, संतीति भगवद्वचः
॥८६॥ येषां गूढानि पर्वाणि, स्युः शिराः संधयोऽपि च । ये च छिन्नरूढी वृक्षा, ज्ञेयास्तेऽनंतकायकाः॥ ८७॥ Pइतराण्यप्यभक्ष्याणि, दूषितानि जिनागमे । विषद्रुमफलानीव, भक्षयेन्नैव धार्मिकः ॥ ८८ ॥ (७) ___ आर्त रौद्रं च दुनिं, हिंसोपैकरणार्पणम् । पापाचारोपदेशश्च, प्रमादपरिषेवणम् ॥८९॥ सर्वोऽप्यनर्थदंडोऽयं, वृथा कल्मषकारणात् । अपाकरणमस्यै स्यात्, तातीयीकं गुणव्रतम् ॥९०॥ युग्मम् ॥ अनिष्टवस्तुसंयोगा-दिष्टवस्तुव्ययादपि । रुक्प्रकोपान्निदानाच, चतुर्धाऽऽत्तै प्रकीर्तितम् ॥ ९१॥ यदन्यस्त्रविषव्याघ्र-द्विपदैत्यखलादिभिः । अनिष्टैः। कष्टमार्त तत् , स्यादनिष्टार्थयोगजम् ॥९२॥ स्त्रीपुत्रभ्रातृपित्राद्यै-रर्थराज्यसुखैरपि । विनष्टैर्या रुजाऽऽर्त स्यात् , तदिष्टार्थव्ययोद्भवम् ॥ ९३ ॥ वातपित्तमरुत्कुष्ठ-काशश्वासज्वरादिभिः । गदैर्यो मेदुरः खेद-स्तद् रोगौर्त निवेदितम् ॥ ९४ ॥1 राज्यं प्राज्यं शुभा भोगाः, प्रीताः पत्यो धनं घनम् । कथं स्यादिति धीः शश्व-निदानातं श्रुते श्रुतम् ॥ ९५ ॥
१ना, प्र. २ छिन्नाः सन्तः पुना रोहन्तीति. ३ अपध्यानानर्थदंडः (१). ४ हिंस्रप्रदानानर्थदंडः (२).५ पापोपदेशानदंडः (३).६ प्रमादाचरितानर्थदंडः (४), ७ चतुर्विधोऽपि. ८ पाप०.९ चतुर्विधस्याप्यनर्थदंडस्य. १० तृतीयमेव. ११ कष्टमिति यत्कष्टं चिंत्यते तद् आर्तध्यानम्. १२ अनिष्टसंयोगजातम् (१) *कष्टम्, १३ इष्टवियोगजातम् (२). १४ वातजन्यः कुष्ठः-मरुत्कुष्ठः. १५ रोगचिन्तार्तम् (३). १६ अप्रशोचार्तम् (४).