SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ कुमार वैकल्यं येन जायते । लोके शास्त्रे च सावा, तन्मद्यं कोऽभिलष्यति ॥७६ ॥ गलितत्रपुपानेन, मरणं सुंदरं नृणाम् । पालच० कापिशायनपानेन, न तु विश्वग्विडंबनम् ॥ ७७ ॥ अकीय॒न्मत्ततादीनां, दोषाणामेकमास्पदम् । वर्जनीयं प्रयत्नेन, मद्यं ॥१३५॥दसविषवारिवत् ॥७८॥ यस्मिन्नंतर्मुहूर्तोर्द्ध, तद्वर्णाः प्राणभृद्गणाः । मूर्च्छन्ति नवनीतं तत् , त्यक्तव्यं पुण्यकांक्षिणा ॥७९॥| मक्षिकावदनोद्वांतं, प्रमीतानेककीटकम् । जुगुप्सनीयं निष्ठयूत-मिव स्वाद्यं न मध्वपि ॥ ८॥ प्लक्षपिप्पलकाकोदुंबरोदुंबरभूरुहाम् । वटस्य च फलं कृम्याऽऽ-कुलं प्राश्यं न जातुचित् ॥ ८१॥ प्रत्यक्षा यत्र वांत्यादि-दोषाः संति पर शताः। तिर्यग्भ्यस्तनुते कोऽन्य-स्तद्रात्रिभोजनं जनः ॥८२॥ नक्तवतादिव्याजेन, ये जडा निशि भुंजते । ते CCCCCCRECCALCACACCI १माधविलताजातं मय-कापिशायनं तत्पानेन, २ जीवसमूहाः, ३ उत्पद्यन्ते. ४ नके-रात्रौ भोजनरूपं यद् व्रतं तदादिमिषेण-अथ नकं निर्णीयते, तत्र ते वाराहपुराणे धान्यव्रते पठ्यते-'मार्गशीर्षे सितेपक्षे, प्रतिपद् या तिथिर्भवेत् । तस्यां नक्तं प्रकुर्वीत, रात्री विष्णुं प्रपूजयेद् ॥१॥इति, अत्र नक्तशब्दः भोजनपरः, कालपरत्वे प्रकुर्वीत इत्यस्यानन्वयात् न हि कालः केनचित् कर्तुं शक्यते, तस्य भोजनस्य 'रात्राविति' कालविधिरतो दिवाभोजनरहितत्वे सति रात्रिभोजनं व्रतस्य खरू| पम्, अन्यथा खतःप्राप्तस्य रात्रिभोजनस्य विधानवैयर्थ्यात् , तस्य च नक्तभोजनस्य विष्णुपूजनमंगम् तत्संनिधौ पठितत्वात्, तथा होमोऽपि तदंगं, 'होमं च तत्र कुर्वीत, इत्यभिधानात्, एवंच सति प्रधानाविरोधेन पूजाहोमयोः दिवाऽनुष्ठानमुक्तं भवति, प्रधानस्य च नक्तस्य कालदूर्य भविष्यपुराणे दर्शितं-मुहूनि दिनं नक्तं, प्रवदंति मनीषिणः । नक्षत्रदर्शनानक-महं मन्ये गणाधिप ! ॥१॥ इति, अस्य च कालद्वयस्याधिकारिभेदेन व्यवस्थामाह देवल:-नक्षत्रदर्शनामकं, गृहस्थस्य बुधैः स्मृतम् , यतेर्दिनाष्टमे भागे, तस्य रात्री निषिध्यते ॥ १॥ स्मृत्यन्तरेऽपि-नक निशायां कुर्वीत, गृहस्थो विधिसंयुतः । यतिश्च विधवा चैव, कुर्यात्तु सदिवाकरम् ॥१॥ सदिवाकरं तु तत्त्रोक्त-मन्तिमे घटिकाद्वये। निशानक्तं तु विज्ञेयं, यामार्दै प्रथमे सदा ॥२॥ इति रात्रिनक्तभोजने व्यासः। अन्यच्च-दिनस्याष्टमे भागे, मंदीभूते दिवाकरे।नक्तं तच विजानीयात् , न नक्तं निशिभोजनम् ॥१॥नक्षत्रदर्शनान्नक्तं, गृहस्थेन विधीयते। यतेर्दिनाष्टमे भागे, रात्रौ तस्य निषेधनम् ॥२॥ इति मारस्ये एकादशीमाहात्म्यम्॥ ॥१३५॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy