________________
RRRRRRRRRRR
प्रायः परिग्रहाधिक्यं, पापव्यापारकारणम् । स च दुःखतरोमूलं, ततः कल्प्यां तदल्पता ॥६३॥ विर्भवेन मंहिष्ठेनाssरंभाः स्थूलभविष्णवः । सुकृतं तिरीयंत्येव, भानुमुड्डीनपांशुवत् ॥ ६४ ॥ तत्परिग्रहमानेन, सेव्यः संतोषसन्निधिः । 8/पारिपाश्चिकता यस्मि-नाश्रिते न्यूनतैव न ॥६५॥ (५) | दशदिग्गमने यत्र, मर्यादा काऽपि तन्यते । दिग्विरत्याख्यया ख्यातं, तद् गुणवतमादिमम् ॥ ६६ ॥ भ्रमेण मार्य
माणानां, प्राणिनां परिरक्षणात् । तटायमानं लोभाब्धेः, श्राद्धस्यैतदपि व्रतम् ॥ ६७ ॥(६) 8| यत्र सोसूच्यते संख्या, शक्त्या भोगोपभोगयोः। भोगोपभोगमानाख्यं, द्वितीयं तद्गुणव्रतम् ॥६८॥ सकृत्सेवोचितो
भोगः, प्रोक्तोऽन्नकुसुमादिकः । मुहुः सेवोचितस्तूप-भोगः स्वर्णप्रियादिकः॥ ६९॥ मांसं मद्यं दघिसारं, मैंधूदुंबरपंचकम् । रजनीभोजनाऽनंत-कायाऽज्ञातफलानि च ॥७॥ तुच्छफलं बहबीजं, ताक करका हिमम् । चलितरसं संधान, मृदं घोलवटका विर्षम् ॥७॥ अभक्ष्याणि जिनोक्तानि, द्वाविंशतिमिमानि यः । वर्जयेत् पापमूलानि, स विवेकीति कीर्त्यते ॥७२॥ त्रिमिर्विशेषकम् ॥ पंचेंद्रियवघेनैव, पलमत्पद्यतेऽखिलम् । तदनंतः कथं न स्यु-मोनवा अपि कोणपाः ॥७३॥ परेषां पिशितेनैव, येऽनिशं स्वांगपोषिणः। तेषां निस्त्रिंशचित्तानां, व्याघ्रादीनां च का भिदा ॥७॥ तत् कृपावमितं धर्म, जानन मुंजीत जातु न । तदा चोत्पन्नतद्वर्णा-नेकजीवाकुलं पलम् ॥७५॥ जीवतोऽपि मृतस्येव,
१पापव्यापारः.२ रचितव्या-कर्तव्या. ३ परिप्रहाल्पता. ४ परिग्रहेण. ५ अतिमहता. ६ अस्थूलाः स्थूला भवंतीति.७ आच्छादयंति. ८ अनुचरताम्. ९ संतोषे. १० चलनेन-गमनेन. ११ असन्तं सूत्र्यते-विरच्यते-निश्चीयते इति यावद् . १२ वटपिप्पैलो(पिपर)दुम्बरप्लक्षकदुम्बेरफलानि. १३ वेष्टित-युक्तम्.
RESCUSSECSCRECACACICAL