________________
कुमारपालच०
॥१३४॥
कन्यका तथा । एवमस्ति समस्ताऽपि, स्त्रीणां जातिचतुष्टयी ॥ ५१ ॥ तन्मध्ये स्ववधूरेव, सेवनीया सतां मता । शेषास्तु स्वसवित्रीव - चिंतनीया दिवानिशम् ॥ ५२ ॥ परस्त्रीं ये तु सेवंते, कामेनांधंभविष्णवः । नरके 'ते न पश्यंति, तष्ठायःपुत्रिकाः पुरः ॥ ५३ ॥ या दत्त्वा दक्षिणं हस्तं निजमप्युज्झति प्रियम् । तस्यां दास्यामिव त्यक्त-शीलायां प्रेम कीदृशम् ॥ ५४ ॥ क्षणतापकरी वह्नि - ज्वालामालाऽऽश्रिता वरम् । न पुनः परपत्नीयं, तापिनी भूरिशो भवान् ॥५५॥ घृणीयते न ( नं) ती या न, प्रियैतुक पितृबांधवान् । स्प्रष्टव्याऽपि न साऽन्यस्त्री, शस्त्रीवानर्थकारिणी ॥ ५६ ॥ निर्मलोऽपि कुलाचारो, निःश्वासादिव दर्पणः । मलिनः स्याद् यदाऽऽश्लेषाद्, वर्ज्यास्ता वारयोषितः ॥ ५७ ॥ प्रासादध्वजतः | कुशाग्रजलतः सौदामिनीदामतः, कुंभद्रश्रुतितः खलप्रकृतितः शैलापगापूरतः । लक्ष्मीतः कपिकेलितस्तरलतामुचिंत्य मन्ये विधि-वर स्त्रीहृदयं व्यधत्त तदलं तेनैव तेभ्यश्चलम् ॥५८॥ ( शार्दूलविक्रीडितम्) । हसित्वाऽपि रुदित्वाऽपि, कूटान्युक्त्वाऽपि कोटिशः । या छिनत्त्येव सर्वस्वं सा वेश्या प्रीतये कथम् ? ॥ ५९ ॥ विषं हृद्यमृतं वाचि, नेत्रेऽश्रूणि मुखे स्मितम् । वत्यश्छलयत्येव, यास्ता वारवधूस्त्यजेत् ॥ ६० ॥ एवं कन्याऽपि नो काम्या कामांघेनापि देहिना । अकीर्त्तिः पातकं चापि प्रगल्भतेतरां येतः ॥ ६१ ॥ तत् त्यक्त्वा परपख्याद्यं धार्य ब्रह्मव्रतं शुचि । भजंते यत्प्रभावेण, दासत्वं त्रिदशा अपि ॥ ६२ ॥ ( ४ )
१ अनन्धा अन्धा भवन्ति इति. २ परस्त्रीसेवकाः. ३ वामेतरम्. ४ घृणां दयां करोतीति घृणीयते ५ प्रियस्कू प्र. प्रियं तोजति रोजयति वा - हिनस्तीत्यर्थः, सा प्रियतुक प्रियक्कू था. ६ कर्णतः ७ संचित्य गृहीत्वा ८ चेष्टेतेतराम् ९ कन्याकामनतः.
सर्ग. ७
॥ १३४ ॥