________________
चेद् यातिनी जि भेषजम् । प्रतिक्रियति सत्यफलमालोक्य, स्थूलं तत् सुकृत
न तच्छास्त्रं न सा देव-पूजा न स कुलक्रमः।न तत् पुण्यं भवेद् यत्र, प्राणिप्राणप्रमापणम् ॥ ३९॥ ततो दुर्जनमैत्रिीवत्, कृत्वा हिंसां दवीयसीम् । सन्मैत्रीमिव कुर्वीत, दयां नेदीय॑सी सुधीः॥४०॥ (१)
| दोषानिहाप्रतिष्ठादीन, मूकत्वादीन् परत्र च । असत्यफलमालोक्य, स्थूलं तत् सुकृती त्यजेत् ॥४१॥ ध्वांते दीपोडदम्बुधौ यानं, शीतेऽग्नी रुजि भेषजम् । प्रतिक्रियेति सर्वत्रा-प्यस्ति नासत्यवादिनः॥४२॥ असत्यं निगदन्नन्य-दपि
चेद् याति दुर्गतिम् । तदा धर्मान्यथाभाषी, को वेद क गमी जनः ॥४३॥ सर्वथाऽपि व्यपाकृत्य, तदलीकं व्यलीकवत् । सत्यमेव समाश्रेयं, विश्वासादिगुणास्पदम् ॥४४॥ (२) है हस्तच्छेदशिरश्छेद-शूलक्षेपादिकाः क्रियाः । चौर्योपचारमालोच्य, स्थूलं तत् परिवर्जयेत् ॥ ४५ ॥ वधादप्यधिक
स्तेयं, तेनैको यद् विपद्यते । धने हृते पुनः प्रौढ-क्षुधैव सकलं कुलम् ॥ ४६॥ दत्त्वा प्राणानपि द्रव्यं, त्रायंते जनतास्ततः । तत् प्राणाधिकमामृश्य, न हर्तव्यं विवेकिना ॥४७॥ स्वस्य मीमांसमानेन, मांसलं कुशलं चिरम् । स्तेयं बुद्धिमता हेयं, प्राणघ्नं कालकूटवत् ॥४८॥ (३) | अकीर्ति पंडतां द्रव्य-हानिं चाब्रह्मणः फलम् । विदन् सदा स्वदारेषु, विदधीत सुधी रतिम् ॥ ४९॥ जितेन्द्रियो गृहस्थोऽपि, यः शीलं परिशीलति । रक्तेव तद्गुणैरेत्य, सुकृतश्रीवृणोति तम् ॥ ५० ॥ स्वकीया परकीया च, पण्यस्त्री
१ हिंसनम्. २ अतिशयेन दूराम्. ३ अतिशयेन समीपस्थाम्. ४ असत्यम्. ५ रोगे. ६ अकार्यवत्. . फलम् कार, प्र. ८ चौर्यम्. १ वधेन १० विचारयता. ११ पुष्टम्. १२ नपुंसकता, षंढताम्, प्र.
ROSCARSACARNXX