________________
कुमारपालच०
सर्ग. ७
॥१३३॥
४.४५
AAAAAAAAAI
भवो भवेत् ॥ २७॥ सम्यक्सम्यक्त्वभृत् प्राणी, प्रामोति त्रिदशश्रियम् । बद्धायुष्को न चेत् पूर्व, नरकादौ कुकर्मणा 3॥२८॥ चारित्रादपि सम्यक्त्वं, कथयंत्यधिकं जिनाः । सिध्यंति यदचारित्रा, न सम्यक्त्वोज्झिताः पुनः ॥ २९॥ स्वं
रोचयिषध्वं चे-न्मुक्तिवध्वै सचेतनाः! । सम्यक्त्वभूषणेनैव, भूषयध्वं तदाऽन्वहम् ॥ ३० ॥ शमसेवेगनिर्वेदहै करुणाऽऽस्तिकताऽऽत्मभिः । सम्यक्त्वं लक्षणैरेभि-लक्ष्यतेऽतिविचक्षणैः ॥ ३१ ॥ भक्तिः प्रभावना स्थैर्य, दाक्ष्यं च जिनशासने । तीर्थशुश्रूषणं चास्य, भवेद् भूषणपंचकम् ॥३२॥
गुप्सा च, मिथ्याहस्तवसंस्तवौ । | सम्यक्त्वे दूषणान्याहुः, पंचेमानि मुनीश्वराः॥ ३३ ॥ ___ अणुव्रतानि पंचादौ, दिग्विरत्यादिकं त्रयम् । शिक्षाव्रतानि चत्वारि, स्यादेवं द्वादशव्रती ॥ ३४ ॥ द्विधात्रिधापि च स्थूल-हिंसादेविनिवर्तनम् । अहिंसाप्रमुखा पंचा-णुव्रती गदिता जिनैः॥ ३५॥ त्रसानां मंतुमुक्तानां, हिंसा संकल्पकल्प॑िताम् । स्थावराणामपि व्यर्थाम्, वर्जयेत् करुणापरः ॥ ३६॥ देवातिथ्यादिपूजार्थ, वेदस्मृत्यादिवाक्यतः। विधीयते वधः सोऽपि, नरकप्राप्तिलग्नकः॥ ३७॥ यदि भजति पयोधिर्धन्वतां शीतरश्मि-वहति दहनभावं पुष्यति ध्वांतमकः । दिनमपि रजनीत्वं याति रात्रिर्दिनत्वं, तदपि हि सुकृतं न प्राणिघातः प्रसूते ॥ ३८ ॥ (मालिनी)
कः ॥ ३७॥ यदि भारः ॥ ३६॥ देवातिथ्यादिपूजा, ममुक्तानां, हिंसा
॥१३॥
१ संसारः. २ आत्मानं रोचयितुमिच्छत चेन् मुक्तिस्त्रिय. ३ सम्यक्त्वस्य. ४ प्रशंसापरिचयौ. ५ दिना, प्र. दुविहं तिविहेणं. ६ हिंसादैः, प्र. ७ अपराधरहितानाम्. ८ संकल्परचिताम् (निरपेक्षा च). ९ प्रतिभूः. १० मरुस्थलताम्.