________________
कु.पा.च. २३
भ्रमंति केऽपि तत्रैव, कर्मरुद्धा शरीरिणः । राधावेधाय यंत्रो - वद्धाश्चकगणा इव ॥ १३ ॥ भाविभूरिशुभाः केचित्, तं ग्रंथिं प्रौढशक्तितः । भिंदंत्यपूर्वकरण-वज्राग्रेण गिरीद्रवत् ॥ १४॥ कृतेऽन्तरकरणेऽथा - निवृत्तिकरणस्थिताः । क्षिपं त्यंतर्मुहूर्तेन, जीवाः कर्माणि भूरिशः ॥ १५ ॥ शीतेऽभ्युदीर्णे मिथ्यात्वे, सत्यूष रगताग्निवत् । लभंते निर्वृतिप्राप्ति हेतुं सम्यक्त्वमंगिनः ॥ १६ ॥ यद् ग्रंथिभेदे प्रथमं सम्यक्त्वं जायतेऽङ्गिनाम् | अंतर्मुहूर्तप्रमितं, तदौपशमिकं खलु ॥ १७ ॥ नैसर्गिकमिदं प्रोक्तं, सम्यक्त्वं पूर्व सूरिभिः । जातं गुरूपदेशेन, तदभिगमिकं पुनः ॥ १८ ॥ सद्देवगुरुधर्मेषु, या देवगुरुधर्मधीः । सम्यक्त्वमवगम्यं तन्मिथ्यात्वमितरत् तैतः ॥ १९ ॥ क्षीणनिः शेषरागादि - दोषस्त्रिभुवनार्चितः । यथार्थवादी सर्वज्ञो, देवोऽईनेव नापरः ॥ २० ॥ स्मरापस्मारमूर्च्छालाः, करालाः कोपचेष्टितैः । विप्रलंभपरा देवा, मुक्त्यै न प्रभविष्णवः ॥ २१ ॥ चारित्रकमलाकेलि - दीर्घिका ब्रह्मचारिणः । शुद्धधर्मोपदेष्टारो, गुरवः स्युः शिवंकराः ॥ २२ ॥ लोलुपा निष्कृपा ब्रह्म - भ्रष्टाः क्लिष्टाः कषायिणः । धर्मविष्ठावका नैव, गुरवो हितहेतवे ॥ २३ ॥ मुक्तिलक्ष्मी शिरथूलः, प्रतिकूलो भवद्विषाम् । विश्वानुकूलः कारुण्य-मूलो धर्मो जिनैर्मतः ॥ २४ ॥ हिंसामयोऽपि धर्मश्चे - न्निर्वाणाय प्रगल्भते । जीवानां जीवितव्याय, विषास्वादस्तदा न किम् ? ॥ २५ ॥ यचित्तौ कंसि सम्यक्त्व - दीपो देदीप्यते सदा । न मिथ्यात्वतमःस्तोम-स्तान् विर्हस्तयति क्वचित् ॥ २६ ॥ अंतर्मुहूर्तमपि यः, सम्यक्त्वं वहते हृदि । अपार्धपुद्गलपरा - वर्तस्तस्य
१ ऊर्द्ध, प्र. २ क्षीणे सति. ३ उदयं प्राप्ते. ४ अधिन मिकमित्यर्थः ५ सम्यक्त्वात्. ६ अपस्मारो- रोगविशेषः (वाई) ७ नाशकाः ८ भवाः चतुर्गतयः ते एव द्विपस्तेषाम् ९ चेष्टते. १० गृहे. ११ भृशं दीप्यते. १२ व्याकुलयति.