SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ कुमार पालच० ॥ १३२ ॥ अथ सप्तमः सर्गः ॥ अथोदितस्य धर्मस्य, भेदज्ञापनकाम्यया । उज्र्जगार गिरं राज - गुरुर्गुर्जर नायकम् ॥ १ ॥ यतिश्राद्धगतत्वेन, धर्मो विस्फुरति द्विधा । यं प्राप्य यानवज्जीव-स्तरत्येव भवार्णवम् ॥२॥ तत्रादिमो भवेत् पंच - महाव्रतमयात्मकः । धीराणामतिनेदीया - नध्वा सिद्धिपुरस्य यः ॥ ३ ॥ द्वितीयोऽपि स सम्यक्त्व-मूला स्याद् द्वादशव्रती । सम्यक्त्वाप्तिस्तु जीवस्य, प्रोचे प्राच्यैरिति श्रुते ॥ ४॥ जीवोऽनादिरसौ कर्माऽप्यनादि स्यात् प्रवाहतः । योगोऽप्यनादिरनयोः, सुवर्ण | मलयोरिव ॥ ५ ॥ स्याज् ज्ञानावरणीयाद्यं, मूलतः कर्म चाष्टधा । भेदतोऽप्यष्टपंचाशच्छतप्रकृतिसंयुतम् ॥ ६॥ ज्ञानदृष्ट्या वृतिवेद्य - विघ्नानां तत्र कीर्तिताः । सागरोपमकोटीनां, त्रिंशत् (३०) कोट्यः परास्थितिः॥७॥ मोहस्य सप्तति (७०) नमगोत्रयोविंशतिस्तथा (२०) । आयुषश्च त्रयस्त्रिंशत् (३३), सागरा नारके सुरे ॥ ८ ॥ ततः शैलसरिद्भाव - घोलनासं निभात् स्वयम् । यथाप्रवृत्तिकरणात् क्षीणेषु बहुकर्मसु ॥ ९ ॥ सागराणां कोटीकोट्यां, प्रत्येकं सर्वकर्मणाम् । स्थितायां किंचिदूनांयां, जीवाः कृतभवभ्रमाः ॥ १० ॥ रागद्वेषपरीणाम - मयं दृढतरस्थितिम् । दुर्भेदं ग्रंथिमायति, घट्टं श्रांता इवाध्वगाः ॥ ११ ॥ त्रिभिर्विशेषकम् ॥ निवर्तते ततः केचिद्, रोगाद्यरिपरिक्षताः । संरस्वल्लोलकल्लोला, इव वेलान्तवारिताः ॥ १२ ॥ १ उत् गृ शब्दे २ पंचमहाव्रतानि प्रचुराणि प्रधानानि वा आत्मा खरूपं यस्य सः ३ल. प्र. ४ आगमे ५ सामान्यतः - मूलमेदानाश्रित्य. ६ विशेषतः - उत्तर मेदानाश्रित्य ७दर्शनावरण० ८ ( सप्त ) ९ स्थिती सत्याम् १० स्नानायावतरणस्थानम् (घाट). ११ रागादिशत्रुपरिहताः १२ समुद्र० १३ वीरान्तनिवारिताः सर्ग. ७ ॥१३२॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy