SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥१३१॥ SAGAR यथा कुमुदखंडानां, चंद्रिकैव विकाशिनी ॥ ५२७॥ यथा सदप्यसद्देश्य, देहं चेतनयोज्झितम् । कृतमप्यकृतप्राय, पुण्यं निष्करुणं तथा ॥ ४२८ ॥ तां निशम्य मुनेर्वाचं, पुण्यसारः प्रियान्वितः । जगृहे निधिवच्छ्राद्ध-धर्म जीवदयामयम् ॥ ५२९ ॥ तं चारणमुनिं नत्वा, प्रस्थितः सुस्थितस्ततः । प्राप गोपगिरिद्रंगं, स पित्रालोकनोत्सुकः॥ ५३०॥ तत्पित्रा धनसारेण, राज्ञा चागत्य संमुखम् । कृतोत्सवो निजं सद्म, पुण्यसारः समाश्रयत् ॥ ५३१॥ स्त्रीणां विरहसंतप्तं, चेतः सिंचन्नहर्निशम् । अकृत्रिमप्रेमरसैः, स सुखं तस्थिवान् गृहे ॥ ५३२॥ भूमान् समरसिंहोऽथ, पुत्राभावान्निजे पदे। पुण्यसारं तमारोप्य, प्रव्रज्य च दिवं ययौ ॥ ५३३ ॥ पुण्यसारस्ततः स्फारै-रनीकैर्जगतीं जयन् । सुखं न्यवीविशत् स्वाज्ञां, राज्ञां मूर्धनि माल्यवत् ॥ ५३४ ॥ गुणश्रियं गुणोद्दामां, पट्टराज्ञी व्यधत्त च (स)। कल्पवल्लीव पत्यौ स्यात्, प्रीतिः स्त्रीणां प्रियंकरा ॥५३५॥ कष्टादिरक्षणाच्याय-शिक्षणात् पोषणादपि । बभूव स हितोऽत्यंतं, पितृवत् प्रकृतीः प्रति ॥ ५३६ ॥ विदन् दयाफलं तादृग् , वैभवाद्यं स भूपतिः । अभयोद्घोषणापूर्व, जीवघातं न्यवारयत् ॥५३७॥ अहं पूर्व पुलिँदोऽपि, चारुकारुण्यपुण्यतः । इहापि प्राप्तवानस्मि, संपदं शामन्यवीम् ॥५३८॥ प्रत्येकमुपदिश्येति, स धमोचायेवन्नपः। अपरैरपि भूपाले-देयोदयमसूत्रयत् ॥ ५३९॥ यग्मम ॥ दरीकृतमनःसादान्, स प्रासादान् व्यदीधपत् । पुण्यलक्ष्मीविनोदाय, कृत्रिमान् पर्वतानिव ॥ ५४०॥ पुण्यसारो ददौ दानं, दीनादिभ्यो दिने दिने । परलोकातये नूनं, न्यासीकुर्वन्निव श्रियम् ॥ ५४१॥ मोक्षद्वारप्रतीहाराञ्, हारान् श्रेयःश्रियां हृदि । परमेष्ठिनमस्कारान्, स १षाण्मासिकविरहेण संतप्तम्. २ विपुलैः. ३ हितकरः. ४ तादृगू वैभवाद्यं दयाफलं विदनित्यन्वयः. ५ शतमन्योः (इन्द्रस्य) इयम्. ६ विषादान् . SESSASSOS ॥ ३१॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy