________________
कुमारपालच०
॥१३०॥
ECANSACARREARCANERAL
दावोदरंभरीन् । वने वनेचरास्तत्र, तत्रसुः प्राणिनोऽखिलाः ॥५०॥ ततः परस्पराभंगा-नंगरंगतरंगितम् । शरव्यीक्रियते स्मैक, मृगस्य मिथुनं मया ॥ ५०१॥ सन्निकृष्टं समाकृष्ट-कार्मुकं वीक्ष्य मां मृगः। नंष्टुं सहोऽपि नाऽनेशद्, विमृशन् गर्भिणी मृगीम् ॥ ५०२॥ किंतु तां परमप्रेम्णा, समाच्छाद्य स्ववर्मणा । पश्यन् मां त्रस्तया दृष्ट्या, दीनवत् तस्थिवान पुरः॥ ५०३ ॥ तथा मया निभाल्यापि, निस्त्रिंशत्वेन सा मृगी । सक्रियेव कृतन्नेन, निजन्नेऽरंतुदेषुणां ॥ ५०४ ॥ तेन बाणेन निर्भिन्ना, हरिणी धरणीं गता । विदीर्णोदरनिर्गच्छ-गर्भा मरणमानशे ॥५०५॥ प्रमीतहरिणी प्रेक्ष्य, प्रीत्या भीत्या च तत्क्षणम् । दीर्णहृत् पक्कवालुंकी-फलवन् मृतवान् मृगः ॥५०६॥ गत्वा दृष्ट्वा च सारंगमिथुनं तत् तथा मृतम् । भुवि स्फुरंतं गर्भच, किंचिच्चैतन्ययोगतः ॥५०७॥ अहं मदल्लभा साऽपि,जुगुप्सामासिवोच्चकैः। अनुतापाग्निसंतप्त-मानसी स्वं कुकर्म तत् ॥५०८॥ युग्मम् ॥ आजन्माऽविद्धकर्णोऽपि, धर्माक्षरशलाकया । दैवात् तदा स्फुरच्चारु-कारुण्योऽहमचिंतयम् ॥ ५०९ ॥ मृगव्यं सत्यमेवाः, पापैद्धि शुद्धबुद्धयः। आय-शूलिकता यस्मि-श्रीहशी जंतुघातिनी ॥ ५१०॥ समंतूनप्यहो जंतून , क्षमंते केचिदुत्तमाः । मयाऽनार्येण मार्यते, हंत निर्मतवोऽपि ते ॥ ५११॥ अहो मे मूढता काऽपि, सकृत्तप्तिकृते कृतेः । अमीषां जन्मिनां जन्म, निखिलं खलु लुप्यते ॥ ५१२ ॥ इयत्कालं वृथा
॥१०॥
१वन २ परस्परम् अखंडकाम (शृंगार ) रसनिममम्. ३ लक्ष्यीक्रियते. ४ प्राप. ५ चिर्भटीफळवत् ( काकी). ६ मृगया. ७ पापवृद्धिम्. ८ अयःशूलेन अर्थान् अन्विच्छतीति-अयस्शूलशब्दात् ठक् ततो भावे तलू, "तीक्ष्णोपायेन योऽन्विच्छेत् स आयःशूलिको जनः" इत्युक्तः तीक्ष्गकर्मणाऽर्थकरः-आयःलिकस्तस्य भावस्तत्ता (अतिक्रूरता). हिंसनातू.