SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ सेको, विनयो ननांदरि, महान् स्नेहः कुटुंबेऽखिले । देवार्चादिरतिः, कुकर्मविरतिः, क्षांतिप्रियोक्तित्रपा-दानाद्यानि च, सुभ्रवां विदधते स्थेष्ठां प्रतिष्ठां गृहे ॥४८७॥ (शार्दूलविक्रीडितवृत्तम् ) इमान् कुलवधूधर्मान्, निर्मिमाणाः स्वशर्मणे। पताकायध्वमात्मीये, वंशे यूयं सुताश्चिरम् ॥ ४८८ ॥ततः स्वयं कियदुरं, पराणीय सुतापतिम् । कामदेवो न्यवर्तिष्ट, स्पष्टकष्टः कथंचन ॥४८९॥ कुमारोऽपि स्वपत्नीस्ताः, पित्रादिविरहार्दिताः । कथादीनां विनोदेन, मोदयन् प्रस्थितस्ततः ॥ ४९० ॥ मदनस्येव शस्त्रीभि-नवस्त्रीभिः सह व्रजन् । रथस्थः सोऽन्यदा मार्गे, मार्ग यूथमुदैवत ॥ ४९१॥ कांश्चित् पौढप्रियानेत्र-जितनेत्रानि दुतान् । उत्फालान् कांश्चन व्योम-क्रान्तिक्रीडापरानिव॥४९॥कांश्चिञ्चक्रोरुचीत्कारैः, है स्तंभितानिव निश्चलान् । स कुरंगानपि प्रेत--रंगान् दृष्ट्वा विमृष्टवान् ॥ ४९३ ॥ युग्मम् ॥ वनक्रोडे गलत्पीड-क्रीडया स्वान्तहर्षिणः । इत्थं मया व सारंगा, निरीक्षांचक्रिरे पुरा ॥ ४९४ ॥ इत्यंतश्चिंतयन्नेव, पौनःपुन्यान्मुमूर्छ सः । प्राक्तनं जननं स्वस्य, दृष्टवांश्च यथास्थितम् ॥ ४९५॥ तत्कालं प्रेक्ष्य मूछालं, प्रियमत्याकुलाः प्रियाः। चंदनाद्युपचारेण, चैतन्यं प्रापयंश्चिरात् ॥ ४९६॥ मूर्छाहेतुं प्रियापृष्टः, पतिःप्रोचे मृगेक्षणात् । मूर्छितो ज्ञातवाञ् जाति-स्मृत्याऽहं प्राग्भवं निजम् ॥ ४९७ ॥ ६ तथाहि विश्वहृग्राहि-श्रीभृते क्वापि पर्वते । धर्ममंदः पुलिंदोऽहं, सस्त्रीकः प्राग्भवेऽभवम् ॥ ४९८ ॥ सप्रियोऽपि वहंश्चंड-कोदंडकोंडमंडितम् । मृगव्यां कर्तुमन्येधु-ाधवद् विपिनेऽभ्रमम् ॥४९९॥ स्फाराञ् कार्मुकटंकारान्, श्रुत्वा १स्वेष्टाम्, प्र. २ प्रापय्य. ३ मृगाणामिदं मार्गम्. ४ निवाद्भूतान् . प्र. ५ दत्त०. ६ मृगेक्षणाः ! प्र.. धनुः. ८ बाण०. ६ द्वितीयान्तम्. १० धनुर्वनीन्. SECRETS*
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy