SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ सर्ग.६ कुमारपालच० ॥१२९॥ सा । पुत्री समरसिंहस्य, तातेयं मत्प्रियप्रिया ॥ ४७४ ॥ कामदेवस्ततो लक्ष्मी-धर्माविव वधूवरौ । पुरस्कृत्य निजं धाम, जगाम प्रकृतोत्सवः॥४७॥अतिपथ्यैर्महातिथ्य-र्नेपथ्यैश्च नवनवैः।जामातरंस सच्चक्रे, सच्चकैकशिरोमणिः॥४७६॥ स्वपुत्रीभ्योऽपि मदन-वीं सोऽमानयत्तमाम् । आत्मीयोऽयं परोवेति, व विभागो महात्मनाम् ॥४७७॥ नवानामपि पत्नीनां, पुण्यसारः समोऽजनि । तत्संख्यानां यथा ब्रह्म-गुप्तीनां मुनिसत्तमः ॥ ४७८ ॥ सुधांशोरिव जामातु-विश्वजीवातुसन्निभान् । गुणान् निभालयञ् श्रेष्ठी, देववत् पिप्रियेतमाम् ॥५७९॥ पुण्यसारे सुखेनैवं, सस्त्रीके तत्र तिष्ठति । समागमञ् जनाःक्ष्माप-तत्पित्राऽऽदेशपेशलाः ॥४८०॥ पुण्यसारं प्रणम्योचु-स्ते धीमन् ! विरहस्तव । तापयत्यर्कवद् गोप-गिरीद्रं पितरावपि ॥ ४८१ ॥ प्रस्थाय तदितस्तूर्ण, दाक्षिण्यैकनिधे! त्वया । स्वजनोत्तापशांत्यर्थ, पुष्करावर्तकार्यताम् ॥४८२॥ तदनिष्टमिव श्रुत्वा, कामदेवोऽतिविव्यथे। तादृशानां प्रयाणोति-ने स्यात् कस्यार्त्तिकारणम् ॥ ४८३ ॥ तदीयं सर्वमश्वीय-स्वर्णाचं यौतकार्पितम् । दत्त्वाऽनाश्च वेषादीन , भूपवैवाहिकोचितान् ॥ ४८४ ॥ सत्कृत्य च पुनर्दिव्यवस्त्राभरणदानतः । कुमारं स नवस्त्रीकं, श्रेष्ठी प्रातिष्ठिपत् ततः॥४८५॥ युग्मम् ॥ प्रयाणसमये पुत्रीः, पित्रोः प्रणतिका|रिणी। पिता पल्लवितप्रीतिः, प्रत्येकर्मिदमन्वशात ॥४८६॥ पत्यो प्रीतिरकृत्रिमा, श्वशुरयोभक्तिः, सपनीजने-ऽनु RECENAकायक ॥१२९॥ अर्थधौं. १ अतिहितकारिभिः. २ अतिशयेन अमानयत्. ३ नवानाम्, 'वसहि केह मिसर्जिन्दिय-कुहितर पुर्वकिलीए पंणिए । अइमायाहार विभू-सणाइ नवबंभचेरगुत्तीओ ॥१॥ इति संज्ञितानाम्. ४ चन्द्रस्य. ५ रोहिणीपिता-चंद्रस्य श्वशुरः-दक्षप्रजापतिस्तद्वत, ६ समरसिंहधनसारादेशसुन्दराः, ७ पुष्करावर्तक शब्दादाचारार्थे क्य, पुष्करावर्तकाऽर्यताम्. प्र.८ अश्वानां समूहोऽश्वीयः. विवाहकाले लब्धं धन-योतकम्. १० मेवम०प्र.११ अगर्वः,
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy