SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ समेति यत् । मन्येऽनेन स्वसारो मे, प्राविशन्नाशुशुक्षणौ ॥ ४६० ॥ प्रमीता यदि तास्तहि, वृयैवायं मम श्रमः। जीवं. तीषु ततस्तासु, कथंचिद् व्रज वल्लभ ! ॥ ४६१ ॥ ततस्तत्प्रेरितः पुण्य-सारः सारतरत्वरम् । धूमाश्रितां दिशं श्रित्वा, प्रेरयामासिवान् हयान् ॥ ४६२ ॥ दूरादालोकयन् वहि-ज्वालाः कवलितांबराः। संनिकर्षात् पुनः शृण्वं-स्तुमुलं जनतोत्थितम् ॥४६॥ चिताऽन्तिकं परिप्राप्तः,पुण्यसारोन्यभालयत् । श्रेष्ठिनं ससुतास्त्रीकं, दिष्टांताविष्टचेतसम् ॥४६॥ युग्मम् ॥ हयाद् यात् समुत्तीर्य, जामाता विनयोन्नतः । श्वश्रूश्वशुरपादाने, गयामास मस्तकम् ॥४६५।। गुणश्रीराजपुत्री च, प्रणामप्राभृतार्पणात् । आनंद्य पितरौ ज्येष्ठा, भग्नीरप्यभ्यनंदताम् ॥ ४६६ ॥ पुण्यसारमुखालोक-रसैरुल्लासमासदत् । सकुटुम्बोऽपि स श्रेष्ठी, पयोभिरिव पादपः॥४६७ ॥ तल्लोचनानां शोकाश्रु-स्थाने हर्षाश्रुबिंदवः। आसन्नत्यादिधातूनां, पैदे भू(भु)वादयो यथा॥४६८॥ कामनीयकमालोक्य, जामातुर्विश्वजित्वरम् । तदा न त्य तवान् कस्को,मन्मथाss लोककौतुकम् ॥ ४६९ ॥ स्वोत्संगसंगिनी कृत्वा, कामदेवो गुणश्रियम् । ऊचे वत्से ! गुणान् वच्मि, कांस्कान् लोकोत्तरांस्तव ॥ ४७० ॥ इदं साहसमत्युग्रं, प्रज्ञेयं विश्वश्वरी । इदं दुष्करकर्तृत्वं, त्वत्तो नान्यत्र कुत्रचित् ॥४७॥ न केवलं त्वयाऽऽनीतः, स्फीमित्या निजः पतिः। किंतु जीवितमप्यस्य, कुटुम्बस्य विनश्यतः॥४७२॥ यथा कमेलया विश्व-स्पृहणीय४ गुणौघया । प्रतिष्ठा प्रापितो वार्धि-स्तथाऽहं सुतया त्वया ॥ ४७३ ॥ द्वितीया का! द्वितीयाऽसा-विति पृष्टा जगाद | १ वहौ २ कोलाहलम्. ३ मरणाविष्टमानसम्. ४ असू भुवि, आदिना ब्रूजू व्यक्तायां वाचि. इणू गतौ. ५ स्थाने. ६ 'अस्तेर्भूः' इति भू, आदिना 'ब्रुवो वचिः' | इति वच्. 'इणो गा लुङि' इति गा. . विश्वं पश्यतीत्येवंशीला. ८ विस्तृतमझा. ९ लक्ष्म्या.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy