________________
कुमार
तया वाचा, विद्युतेव हृदि क्षतः । लहरीरिव दुःखाब्धेः, कामदेवो जगाद गाः॥ ४४७॥ धत्त वत्सा:! किमौत्सुक्यपालच० मेकः सार्थः करिष्यते । उदग्रो जाग्रदस्त्येव, मंत्रोऽयं मन्मनस्यपि ॥ ४४८ ॥ निषिद्धा अपि यद् यूयं, नैव स्थास्यथ
मृत्युतः। वियमाणाश्च नो युष्मा-नहं शक्ष्याम्यवेक्षितुम् ॥ ४४९ ॥ ततस्तथा विधास्येऽहं, भवतीभिः सहाग्रतः। ॥१२८॥
यथा न मे वियोगः स्या-दिहेव सहवासतः॥ ४५ ॥ | अथार्पयित्वा वेश्मादि, स्वेषों पुत्रीप्रियान्वितः । श्रेष्ठी समाश्रेयद् बाह्ये, ज्वलदग्निचितां चिताम् ॥ ४५१॥ अश्रुणि चीवरकोप, वर्षन् पौरजनोऽखिलः। एत्य तस्य समर्यादं, समेयोदमिदं जगी ॥ ४२ ॥"श्रेष्ठिञ्जवात् किमारब्धं, गर्हितं जगदर्हितः । न प्रागमृत कोऽपीत्थं, पुत्रीजामातृहेतवे ॥ ४५३ ॥ जामाता यदि न प्राप्तो, मर्तव्यं तर्हि किं त्वया।
मृते पितरि पुत्रेऽपि, केनापि वियते न हि ॥ ४५४ ॥ अथ मर्तुमना एव, तथाऽप्यासायमारस्व भोः । दैवात् कदाचितदप्येति, दुहिता ते प्रियान्विता ॥४५५॥ एवं निवार्यमाणोऽपि, स्वजनैः शोकसंकुलैः । सोऽभवत् सकुटुंबोऽपि, चितायां
पा(या)तुमुद्यतः ॥४५६॥ तदा वृक्षाग्रमारुह्य, कोऽपि पश्यन् दिशोऽखिलाः । तमूचे केचिदायांति, हयारूढास्त्रयो जनाः | ॥ ४५७ ॥ कामदेवस्तया वाचा, सुधावृष्येव तर्पितः । कृतोद्यमोऽपि झंपार्थ, क्षणमात्रं व्यलंबत ॥ ४५ ॥ तावद् दृष्ट्वा पुरासन्नं, सर्पतं धूममब्दवत् । गुणश्रीः प्रियमाचष्ट, भग्नीनां मृत्युशंकिनी ॥ ४५९ ॥ अभ्रंलिहः पुरः स्फूर्ति, धूमस्तोमः!
१ ताडितो व्रणयुक्तो वा. २ अस्माभिरिति शेषः. ३ शक्नोमि, प्र. ४ खकीयानां-खसंबंधिजनानाम्. ५ समासदद्, प्र. ६ कृतचयां-वर्विताम् ७ वनक्लिन्नम्. ८ समीपम्. ९ मर्यादापूर्वकम्. १० श्रेष्ठिन् भवान् , प्र. ११ सायंकालपर्यन्तम्. १२ तिष्ठ. १३ भमीनामथ शंकिनी, प्र. १४ वृद्धिम्.
॥१२८॥