________________
कुमार
सर्ग.६
पालच०
॥१२७॥
KARNAGRAM
समाकार्य गुणश्रियम् । विचित्रं तच्चरित्रं तत्, प्रश्नयांचक्रतुस्तराम् ॥४१७॥ तया प्रोक्त निजे वृत्ते, भूधवः क्रोधवन्मनाः। अहो स्त्रीसाहसं गाढ-मिति ध्यायनुवाच ताम् ॥ ४१८ ॥ अप्रकाश्य निजं रूपं, वंचयित्वा च मां त्वया । मत्कनी परिणीयेयं, किमित्येवं व्यडंब्यत ॥ ४१९ ॥ साऽभ्यधादतिनिबंधे, देवेन विहिते सति । स्वविगोपनभीत्याऽह-मकृत्यं कृतवत्यदः ॥ ४२० ॥ अधुना तु प्रियाप्तौ य-मयाऽऽत्मा प्रकटीकृतः । स्वसाध्यसिद्धौ जातायां, नाकीर्तिः काचनेति तत् ॥ ४२१॥ ततो गोपगिरींद्रस्तां, प्रेष्य पप्रच्छ मंत्रिणम् । कर्तुमस्याः सुताया मे, सांप्रत किमु सौंप्रतम् ॥ ४२२॥ उवाच धीसखो ध्यात्वा, देव! यत्पाणिपीडनम् । अस्या गुणश्रिया सार्ध, बभूव व्यर्थमेव तत् ॥ ४२३ ॥ एतद्योग्यो वरः कोऽपि, नान्यो मान्योऽस्ति सद्गुणैः । तदस्मायेव कन्येयं, पुण्यसाराय दीयताम् ॥ ४२४ ॥ युक्तं मंत्रिवचः श्रुत्वा, श्रीगोपगिरिभूपतिः । धनसारं समाकार्य, सुतवृत्तप्रमोदितम् ॥ ४२५॥ वितीर्य तत्तनूजाय, विधिवत् तनयां निजाम् । तयोर्विरचयामास, विवाहं विस्तृतोत्सवम् ॥ ४२६ ॥ युग्मम् ॥ चिरेप्सितां राजसुतां, प्राप्य न्यक्कृतपूर्विणीम् । धनश्रीनंदनो दध्यौ, हृदि वर्धिष्णुसंमदः॥ ४२७ ॥ धन्यानामपि मूर्धन्योऽस्म्यहं येन मयाऽधुना । विवाह्य स्वस्त्रिया व्यूहेड-निच्छंत्यपि नृपात्मजा ॥ ४२८ ॥ एकां सरस्वतीमेव, स्तवेऽहं भक्तवत्सलाम् । एकप्रियार्थमाराद्धा, या दत्ते स्म | प्रियाद्वयीम् ॥ ४२९ ॥ यद्वा किमपरैर्वर्ण्य, पुण्यमेवैकमुल्बणम् । यस्याग्रे किंकरायंते, समस्ता अपि सिद्धयः॥४३०॥ पुण्यसारं पति लब्ध्वाऽ-ध्यासीन्मदनवत्यपि । घिग् घिगू देवमयोग्यं यः, संबंधं तनुतेऽरिवत् ॥४३॥ अनेनैव विडंब्य |
१ संप्रति. २ युक्तम् . ३ मया व्यूहे-ऊढा इत्यर्थः. ४ दैवः. ५ देवेन.
॥१२७॥