________________
SANSARAGANSAR
संकेतश्लोकपाठतः । प्रत्याययिष्यते मां चेत्, तर्हि ज्ञास्यामि तं प्रियम् ॥ ४०२॥ स्मित्वा तेनोदिते तस्मिन. भोर
तच्छतिमात्रतः । नृत्यतीव मुदा चित्ते, सा तं ज्ञातवती प्रियम् ॥ ४०३ ॥ अमांतमिव हुन्मध्ये, कांते स्नेहरसं भृशम् । साधारयंती बहिर्देहे, सात्त्विकस्वेदकैतवात् ॥ ४०४ ॥ उपोषिते इव दृशौ, तदालोकसुधारसम् । स्वादयंती करे धृत्वा,
गुणश्रीनिजगाद तम् ॥ ४०५॥ युग्मम् ॥ स्वामिन् ! केनापराधेन, स्नेहाधीनहृदः प्रियाः। अमुच्यतार्यपुत्रेण, तृणवत् प्रथमेऽवयपि ॥ ४०६ ॥ स्त्रीणां प्रेम वरं प्राणान् , पत्ये मुंचंति याः क्षणात् । न तु पुंसां, विना दोष-मपि प्रीतप्रिया-18
मुचाम् ॥४०७॥ तदानीं वंचयित्वा मां, निलयात् त्वं पलायथाः । इदानीं करलग्नायां, मयि यासि कथं वद ॥४०८॥ है उक्त्वेति रुदती तारं, सा प्रीतिवचनामृतैः। वर्षाब्दोक्षितवल्लीव, सोल्लासा प्रेयसा कृता ॥४०९॥ गुणश्रीः स्वं प्रियं प्राप्य,
यं प्रमोदं समासदत् । तं विवेचयितुं शक्तः, सहस्ररसनोऽपि न ॥४१०॥ प्रियदर्शनमेवात्र, सुधा साऽग्या मुधा बुधाः। आत्मा यत्पानतस्तापं, सर्वागीणं विमुंचति ॥ ४११॥ पुंवेषोऽयं त्वयोत्तार्यो, गृहं गत्वाऽत्र न प्रिये । इत्युक्त्वा तां करे - कृत्वा, कुमारोऽभूत् पुरोन्मुखः॥ ४१२ ॥ एतत् किमिंद्रजालाभ-मित्युच्चैः संशयालवः । व्यावर्तिपत ते सर्वे, भूपाद्याः स्वगृहान् प्रति ॥ ४१३ ॥ प्रेयसा सममासाद्य, गुणश्रीः सम तत्क्षणम् । तदादेशानिजं रूपं, नटीव प्रकटं व्यधात् ॥ ४१४ ॥ सा संप्राप्तनिधानेव, तथोत्सवमतीतनत् । यथा पौरब्रजो जज्ञे, विस्मयार्पितमानसः ॥ ४१५॥ निभाल्य निजनाथस्य, स्त्रीत्वं मदनवत्यथ । प्रातः कुमुदिनीवाति-म्लाना पित्रोस्तदभ्यधात् ॥ ४१६ ॥ तावपि स्फूर्जदाश्चयों,
१ सर्ग ६ श्लोक १८६.२ पत्री, प्र. ३ प्राबृद्दमेघसिक्तवल्लीव. ४ नगरसन्मुखः.
कु.पा.च.२२