SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ जीवितं, स्फुरति मित्रकृत्यं ह्यदः ॥ ३७२ ॥ (पृथ्वीवृत्तम् ) चित्तेन निर्विकल्पेन, जल्पित्वेति तदैव सः । सज्जीभवितमारेभे, झंपां दातुं चितान्तरे ॥ ३७३ ॥ तादृग्निरूप्य तत्प्रेम, मरणांतं प्रतीतहृत् । स्वरहस्यं रहस्यूचे, गुणश्रीस्तं प्रति स्फुटम् ॥ ३७४ ॥ तन्निशम्यातिविस्मेरः, पुण्यसारो व्यचिंतयत् । अहो पत्नी ममैवेयं, गुणश्रीः स्पष्टमष्टमी ॥ ३७५ ॥8॥ श्लोकसंकेतमात्रेण, कथमत्रेयमागमत् । कथं च कन्यां राज्ञोऽस्य, परिणिन्ये नृवेषभाक् ॥ ३७६ ॥ कथं गोपायति स्म हास्वं, नृपायैःप्रनिताऽप्यलम् । कथं वा प्रियमप्राप्य, वह्नौ विशति सत्यतः॥ ३७७ ॥ तदेतस्या गुणाः पांथी-भवंति न हि वाक्पथे । वैदग्धीदृढतागूढ-मंत्रतासत्यतादयः ॥ ३७८ ॥ मयाऽप्येषा सखीचके, साधु वाग्देवतोदितात् । नो चेदस्यां मृतायां मे, बियेरंस्तत्र ताः प्रियाः ॥ ३७९ ॥ प्रियाणां वर्यचातुर्य-वीक्षायै दाक्ष्यमीदृशम् । कृत्वा मयैव जाप्ताऽऽसीत्, स्वस्थानर्थपरंपरा ॥३८॥ध्यात्वेति मॅजनाकंठ-ममंदानंदवारिधी । वदति स्म विनोदेन, पुण्यसारो निज-10 प्रियाम् ॥ ३८१॥ सप्तभिः कुलकम् ॥ अहो ते कृत्रिमा प्रीति-रेतावंति दिनान्यभूत् । स्निह्यतेऽपि न मह्यं यत्, त्वयैतजातु जल्पितम् ॥ ३८२ ॥ इदं यदि त्वया प्रीति-प्रारंभेऽप्यभणिष्यत । तदा तदैव त्वत्प्रेयान् , मयाऽथामेल यिप्यत ॥ ३८३ इदानीमपि ते सिद्धं,साध्यं यन्मां त्वमभ्यधाः। परं किंचन वच्मि त्वां, यदि मह्यं न कुप्यसि ॥३८४॥ इति तद्वाक्सुधासारैः, प्रमीतोजीवितेव सा । वामांगस्फुरणात् कांतं, संप्राप्तमिव जानती ॥ ३८५॥ धनसारसुतं स्माह, मन्मनोदाहचंदन ! । यथेच्छमुच्यतां कोपः, कस्त्वां पतिविदं प्रति ? ॥३८६॥ युग्मम् ॥ सोऽभ्यधात् सुभगे ! कां(का)ते, . १ पुण्यसारः.२ दृष्ट्वा. ३ सत्येन-प्रतिज्ञातः. ४ मज्जन सन्, PLEASESCREENER A
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy