________________
कुमारपालच०
॥ १४ ॥
6৬61-6
विषयः
.८ राजपुत्र्या पुण्यसारस्यापमाननम् ९ पुण्यसारस्य वाग्देव्याराधना
१० पुण्यसारस्य विटैः सह बासः
....
११ हाराविचौर्यात् पितुरपमानेन पुण्यसारस्य पश्चिम
....
....
....
दिशं प्रति गमनम्
१२ देवीसहायतया पुण्यसारस्य वलभीपुरी प्रति गमनम् १३ पुण्यसारेण कामदेवश्रेष्ठिनोऽष्टौ कन्याः परिणीताः १४ एकं लोकं लिखित्वा देहशङ्काच्छलेन कामदेवश्रेष्ठिगृहात् पुण्यसारस्य निस्सरणम्.... १५ पुण्यसारस्य बटतले पित्रा सह समागमः
....
....
....
....
....
....
१६ पित्रा सह पुण्यसारस्य स्वगृहागमनम् .... १७ गुणभियाः पत्युर्गवेषणाकृते गोपगिरिं प्रति गमनम् १८ गुणश्रिया गोपगिरीन्द्रेण समरसिंहेन सह मिलनम्
ठोकाः
३७
४४
५१
७१
१०३
११९
१३२
१५३
१६२
१९९
२०९
विषयः
१९ मदनवत्या राजपुत्र्या गुणश्रियोऽवलोकनम् २० मदनवत्याः प्रियंवदायै स्वाभिप्रायकथनम् २१ समरसिंहस्य स्वपन्या सह संवादः ..... २२ गुणश्रियमाहूय समरसिंहस्व कन्याग्रहणप्रार्थना २३ पुंवेषस्थया गुणश्रिया सह मदनवत्या विवाहः २४ पुण्यसारस्य पुनर्देष्याराधना २५ पुण्यसारगुणश्रियोमैत्रीकरणम २६ कृतधियो लक्षणम्
२७ गुणश्रियाचितासमीपे गमनम् २८ पुण्य सारस्य चितादेश आगमनम् २९ मित्रकृत्यम् ३० गुणश्रिया पुण्यसाराय स्वरहस्वप्रकाशनम्) ३१ गुणश्रिया सह पुण्यसारस्य स्वगृहं प्रति गमनम् ....
www.
....
....
....
----
....
....
....
.....
....
....
dece
.....
....
dece
....
....
....
....
लोकाः
२१९
२४३
२५५
२६२
२८७
३०६
३२९
३४६
३४९
३६७
३७२
३७४
४१२
विषयानुक्रमणिका.
॥ १४ ॥