SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ विषयः लोकाः | विषयः |३२ मदनवतीपुण्यसारयोर्लग्नम् | ४३ पुण्यसारस्य राज्यप्राप्तिः .... |३३ पुण्यसारस्य प्रियाभ्यां सह वलभीपुरी प्रति प्रयाणम् ४३९ | ४४ पुण्यसारभूपस्यामायुद्घोषणा |३४ कामदेवश्रेष्ठिनोऽग्निप्रवेशाय पुत्रीमिः सह वलभ्या ४५ पुण्यसारनृपतेः सुकृतवर्णनम् बहिर्गमनम् .... .... .... .... ४५१ | ४६ पुण्यसारो मुनिसमीपे दीक्षा लात्वाऽन्ते स्वर्ग जगाम |३५ पुण्यसारस्य कामदेवश्रेष्ठिना सह सम्मिलनम् .... ४६५ ततो मोक्षङ्गमी, सर्गसमाप्तिश्च .... ५४७-५५० ३६ वधूवराभ्यां सह कामदेवश्रेष्ठिनो गृहं प्रति गमनम् .... |३७ कुलवधूधर्मनिरूपणम् .... .... .... सप्तमः सर्गः ७ |३८ पुण्यसारस्य वलभीपुरीतः स्वपुरं प्रति प्रयाणम् ..... १ हेमाचार्यस्य यतिश्रावकभेदेन द्विविधधर्मनिरूपणम् ३९ पुण्यसारस्य जातिस्मृत्या प्रियाऽने जीवदयागर्भ निज २ यथाप्रवृत्त्यादिकरणक्रमेण सम्यक्त्वप्ररूपणम् .... प्राग्भवकथनम् .... ..... .... ४९८ ३ शुद्धाशुद्धदेवादिवर्णनम् .... ... ४० चारणमुनि प्रति पुण्यसारस्य प्राग्भवीयस्वप्रियापृच्छा ५२२ ४ सम्यक्त्वप्रभावकथनम् .... |४१ करुणावर्णनम् ..... .... .... ५२७ । ५ सम्यक्त्वलक्षणभूषणदूषणनिरूपणम् ... ४२ पुण्यसारस्य श्रावकधर्मस्वीकारः .... ५२९ । ६ विस्तरतो द्वादशव्रतप्ररूपणा ३४=१११ 2000
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy