________________
६७५
विषयः ग्लोकाः विषयः
श्लोकारः ४० रतिसेनावश्याया अवस्थावर्णनम् ... ... | ५० तद्देशनां श्रुत्वा नृपामात्ययोर्दादशवतस्वीकारः ४१ सुमित्रस्य पुना रतिसेनागृहे गमनम् .... ... | स्वपुरमागमनं जिनमन्दिरादिसुकृतकरणं च ... ७७१ ४२ सुमित्रस्य रतिसेनां करभीकृत्य स्वगृहगमनम् .. ६९८ | ५१ श्रीमद्देवेन्द्रसूरिसमीपे दीक्षां गृहीत्वा शिवपदगमनं ४३ वृद्धया राजाने पूत्कारकरणम्
नृपामात्ययोः, सर्गसमाप्तिश्च .... ७८३-७८५ ४४ मित्रयोर्मिलनम् ....
षष्ठः सर्गः ६ ४५ रतिसेनां पुनः नियं कृत्वा स्वगृहमानयनम् ....
१ धर्मवृक्षस्य मूलवर्णनम् ... .... ४६ वीराङ्गदादमात्यपदं लब्ध्वा सुमित्रः सुभद्रपुरं बास
२ कारुण्यस्वरूपनिरूपणम् ..... .... यामास .... .... .... ....
३ कारुण्यस्यैहिकामुष्मिकफलकथनम् .... ४७ वीराङ्गदस्य किन्नरमिथुनात् पार्श्वनाथगुणगणश्रवणम् ४ अन्यतीर्थिकैर्वणितं कारुण्यम् ४८ वीराङ्गदस्याश्वसेनिजिनं नन्तुं गमनं मार्गे दवाग्नि
५ कारुण्यधर्मपालने पुण्यसारकथानकम् ___प्रादुर्भावः श्रीपार्श्वस्तोत्रतस्तदुपशमश्च
७४९ ६ धर्मक्रियातो धनश्रीधनसारयोः पुण्यसारनामकसुतो४९ वीराङ्गदस्य नागपुरे श्रीपार्श्वजिनसमीपे गमनं तत्स्तु
त्पत्ती राज्ञः समरसिंहस्य मदनवतीकन्याया जन्म च तिकरणं च ....
... ७६४ । ७ पुण्यसारस्य मदनवतीं प्रति प्रार्थना ....