SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ कुमारपालच. विषयानुक्रमणिका. ॥१३॥ oc६ .... ४२५ विषयः होकार विषयः श्लोकाः १८ राज्ञः श्रीहेमाचार्यसमीपं गत्वा निराधारोपवेशन- २८ पञ्चदिव्यानां वीराङ्गदसुमित्रयोः समीप आगमनम् ४०१ ____ तीर्थकराधाकर्षणादिचमत्कारावलोकनम् .... १८८ २९ वीराङ्गदात् सुमित्रस्य पृथग् भवनम् .... ४११ | १९ पुण्योपदेशः [धर्मोपदेशः] ... ३. वीराङ्गदस्य राज्यामिषेकः .... २० वीराङ्गदनृपतेः कथानकम् .... ३१ सुमित्रस्य रतिसेनावेश्यागृहे गमनम् २१ वीराङ्गदस्य जन्म, मधिगृहे सुमित्रजन्म च .... ३२ कुट्टिन्या मणिं गृहीत्वा गेहात् सुमित्रस्य निस्सारणम् ४४७ २२ वीराङ्गदस्य राजपुरुषेभ्यश्चौरमोचनम्.... ... २७८ ३३ सुमित्रस्य सुभद्रपुरं प्रति गमनम् .... - २३ पितुराज्ञया सुमित्रेण सह वीराङ्गदस्य विदेशगमनम् ३४ सुमित्रेण कृष्णाजनेन करभ्योःखीकरणम् .... २४ रात्रौ न्यग्रोधस्य तलेऽरण्ये वीराङ्गदः सुप्तः .... ३५ गङ्गादित्यवेष्ठिपरिव्राजकयोः कथा .... २५ सुमित्रस्य यक्षाननीळशोणमणिद्वयप्राप्तिः ..... ३४२ ३६ मन्मथप्रभाववर्णनम् .... ... .. |२६ महाशालपुरोधानं गत्वा क्षुधिताय वीराङ्गदाय ३७ परदारप्रहाप्रहफलवर्णनम् .... .... ___सुमित्रेण नीलमणिप्रदानं द्वयोमणिपूजनं च .... ३६७ ३८ दासेरीद्वन्द्वं गृहीत्वा सुमित्रस्य महाशालपुरं प्रति प्रयाणं _ [रसशब्दार्थः, टि.] मार्गे सिद्धपुरुषदर्शनं रक्षसस्तत्रागमनादि च .... | २७ मणिप्रभावेण वीराङ्गदसुमित्रयोः स्नानादिपूर्वकं ३९ सुमित्रस्य महाशालपुरागमनं वत्र च स्त्रीद्वयेन सह भुक्तिः .... .... .... .... ३८९ । निवसनम् .... AAAAAAAEE एक-04-CC+%A4%A%AC-* ३२७ ॥१२॥ ६५८
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy