________________
- Horatore
विषयः 'कोकारः | विषयः
.. लोकारः [कर्मस्थाय म्युत्पादनम् टि.]
९ अभक्ष्यनियमं गृहीत्वा गुरुणा सह चौलुक्यस्य स्खपुर३ श्रीहेमाचार्योपदेशेन कुमारपालस्य सोमनाथयात्रायै ___ मागमनम् .... .... .... .... ९०
.... गमनम् ....
९५ .... ....
१० कुमारपालस्य जैनधर्मे मनःस्थापनम् .....
.... ४१ । १० कुमारपालस्य जनघम मनःस्थापनम् ..... .... ४ कुमारपालस्य देवपत्तनप्राप्तिस्तत्र श्रीहेमाचार्याणां ११ दीपकसकाशात् सारखतं मयं गृहीत्वा देवबोधे__मिलनम् .... ... .. .... ४२
| भृगुकच्छे नर्मदानीरे तदुपाखिकरणम् ९६=१०६ ५ श्रीहेमाचार्येण सह चौलुक्यस्य सोमेश्वरनमस्यार्थ १२ देवबोधिप्रक्षिप्तमालाया गगने स्तम्भनं देवीसंवादश्च १०७ ___ गमनम् ... ... ... ... ४६
१३ प्रकटीभूय बागदेव्या देवबोधय ईप्सितवरप्रदानम् ६ शिवस्तुतिमिहेमाचार्यस्य वीतरागस्तवनम्
१४ कुमारपालप्रतियोधनाय देवबोधेरणहिरूपचन भाग७ श्रीहेमसूरेरने सर्वदेवेषु को देवः सर्वधर्मेषु को
___ मनम् .... . .... ... धर्मश्च श्रेष्ठ ? इति राज्ञः प्रमः .... ....
१५ कुमारपालेन देवबोधेरावानम् .... .... ८ श्रीहेमाचार्येण महादेवप्रकटीकरणं तदने चौलुक्यस्य
१६ महाडम्बरेण देवबोधे राजसभायां गमनम् ... धर्मविषयक पृच्छा शिवस्योत्तरप्रदानं च
६९ । १७ नृपेण सह देवबोधेर्देवागारे गमनं हरावीचामाकर्षणं च
ACAUSTRICA
क.पा.च.3
-