________________
+ % E
विषयः
कुमारपालच०
| विषयानुक्रमणिका.
॥१२॥
...
४८७
www
ACAREERS
श्लोकार विषयः २४ अर्णोराजचौलुक्यसैन्ययोयुद्धम्
३३० । ३५ मल्लिकार्जुनविजयायाम्रभटस्य प्रयाणम् २५ चौलुक्यसेनायाः पयजयः
३५० ३६ वदेशं प्राप्य मल्लिकार्जुनसमीपे दूतप्रेषणम् २६ चौलुक्यस्त्र युद्धाय गमनम्
३७ मल्लिकार्जुनस्य युद्धाय पुर्वा बहिर्गमनम् २७ अर्णोराजसैन्यस्य पराजयः
| ३८ मल्लिकार्जुनाम्रभटयोयुद्धम् .... ....
... ५०८ २८ उभयोराज्ञोः परस्परं हास्यसंवादः ....
३९ मल्लिकार्जुन हत्वाऽऽनभटस्य चौलुक्यसमीप आगमनं २९ यो राजहस्तिनोयुद्धं राज्ञोश्च
सहद्धिसमर्पणं च .... .... .... ५१८ ||३० चौलुक्यस्य चाहुमानं रणे जित्वा पुना राज्ये स्थापनम्
४०५
४०आम्रभटाय 'राजपितामह' विरुददानं,सर्गसमाप्तिश्च ५२९-५३१ 18||३१ मेडताऽऽक्रमणं पल्लीकोटजयश्च तथा मालवदेशे तिल___पीडक्यत्रचूर्णनम् .... .... .... ४३०
पञ्चमः सर्गः५ ३२ पुनश्चन्द्रावती प्रत्यागमनं विक्रमसिंहनिग्रहश्च .... १ सोमेश्वरजीर्णप्रासादोद्धाराय चौलुक्यस्य निजाधिका३३ चौलुक्यस्य स्वपुरमागत्य स्वने त्वत्प्रतिज्ञाऽपूरीति
रिप्रेषणम् .... .... .... ... कथनं विक्रमसिंहस्य कारागारे प्रवेशनं च .... ४४६ | चौलुक्यस्य श्रीहेमाचार्योपदेशतो मांसमद्यत्यागनता|३४ चौलुक्यसभायां मल्लिकार्जुननृपतेर्भदृस्यागमनम् ४५५ ।। दानम्
A
C
॥१२॥
%