SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ + % E विषयः कुमारपालच० | विषयानुक्रमणिका. ॥१२॥ ... ४८७ www ACAREERS श्लोकार विषयः २४ अर्णोराजचौलुक्यसैन्ययोयुद्धम् ३३० । ३५ मल्लिकार्जुनविजयायाम्रभटस्य प्रयाणम् २५ चौलुक्यसेनायाः पयजयः ३५० ३६ वदेशं प्राप्य मल्लिकार्जुनसमीपे दूतप्रेषणम् २६ चौलुक्यस्त्र युद्धाय गमनम् ३७ मल्लिकार्जुनस्य युद्धाय पुर्वा बहिर्गमनम् २७ अर्णोराजसैन्यस्य पराजयः | ३८ मल्लिकार्जुनाम्रभटयोयुद्धम् .... .... ... ५०८ २८ उभयोराज्ञोः परस्परं हास्यसंवादः .... ३९ मल्लिकार्जुन हत्वाऽऽनभटस्य चौलुक्यसमीप आगमनं २९ यो राजहस्तिनोयुद्धं राज्ञोश्च सहद्धिसमर्पणं च .... .... .... ५१८ ||३० चौलुक्यस्य चाहुमानं रणे जित्वा पुना राज्ये स्थापनम् ४०५ ४०आम्रभटाय 'राजपितामह' विरुददानं,सर्गसमाप्तिश्च ५२९-५३१ 18||३१ मेडताऽऽक्रमणं पल्लीकोटजयश्च तथा मालवदेशे तिल___पीडक्यत्रचूर्णनम् .... .... .... ४३० पञ्चमः सर्गः५ ३२ पुनश्चन्द्रावती प्रत्यागमनं विक्रमसिंहनिग्रहश्च .... १ सोमेश्वरजीर्णप्रासादोद्धाराय चौलुक्यस्य निजाधिका३३ चौलुक्यस्य स्वपुरमागत्य स्वने त्वत्प्रतिज्ञाऽपूरीति रिप्रेषणम् .... .... .... ... कथनं विक्रमसिंहस्य कारागारे प्रवेशनं च .... ४४६ | चौलुक्यस्य श्रीहेमाचार्योपदेशतो मांसमद्यत्यागनता|३४ चौलुक्यसभायां मल्लिकार्जुननृपतेर्भदृस्यागमनम् ४५५ ।। दानम् A C ॥१२॥ %
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy