________________
कुमारपालच.
॥१२४॥
CROSAGACARRORSCRIKARAN
दिनी । षण्मासीं सप्तभिर्घौ-रपूर्णामत्यवाहयत् ॥ ३३२॥ तथापि स्वप्रियोदंतः, क्वापि नाऽऽपि तया यदा । तदा मृत्युकृतेऽवादि, विजने स्वपरिच्छदः॥ ३३३ ॥ प्रत्यज्ञायि मया पूर्व, पडिर्मासैः पतिं यदि । म प्राप्नोमि तदा वह्नौ, सतीवत् स्वं जुहोम्यहम् ॥३३४॥ क्रमेण साऽतिचक्राम, प्रियः प्राप्तो न कुत्रचित् । तदद्य नगराद् बाह्ये, रच्यतां चंदनश्चिता ॥३३५॥तया गिरा ज्वलद्दाव-कीलयेवाकुलीकृतः।व्याजहार परिवार-स्तांप्रति स्खलदक्षरम् ॥३३६॥ अद्यापि त्वत्प्रतिज्ञायां, सप्तदिन्यवशिष्यते। निश्चितं लप्स्यते क्वाऽपि, मृग्यमाणः पतिस्तव॥३३७॥अथाभाग्यान्न स प्राप्त-स्तथापि न तैवोचितः। भृत्युः साधयितुं येन, तथा जीवस्य दुर्गतिः॥ ३३८ ॥ दुर्लभं नृभवं प्राप्य, धर्म निर्माहि निर्मलम् । यस्मादिहे. प्सितं सर्व, परलोके च सद्गतिः॥ ३३९॥ भवे भवे विवोढाऽस्ति, धर्मस्त्वत्यंतदुर्लभः। शैले शैले दृशद्राशिः, पद्मरागः कचित् पुनः॥३४०॥ तत्पिधेहि मतिं मृत्यो-निधेहि सुकृते मनः। विधेहि स्वजनोद्गीर्ण, धेहि जीवितमात्मनः॥३४॥ ततः श्रेष्ठिसुताऽऽचष्ट, साक्षेपं स्वजनान् प्रति । विदद्भिरपि मच्चित्तं, भवद्भिः किमुदीरितम् ॥३४२॥ इयत्कालं न यो लब्धः, सोऽधुना लभ्यते कथम् ।। जन्मन्यपि न सिद्धं यत्, प्रांते सिध्यति तत् कथम् ॥३४॥ तदलब्धौ च जीवामि, कथं भक्त्वाऽऽत्मसंगरम् ? । एकं दुःखं प्रियाभावो, द्वितीयं वागसत्यता ॥३४४॥ मम वल्लभतोऽप्यस्ति, सत्यमत्यंतवल्लभम् । तत् कीहर व्यवतिष्ठेत, संगरो यदि भंगुरः॥३४५॥ आपत् समापतत संपदपैतु दूरं, ज्ञातिः परित्यजतु सर्पतु चापकीर्तिः।
१ आत्मानम् (देहम् ). २ षण्मासी. ३ कर्तरि षष्ठी. *कर्मणि प्रथमा. ४ कारणेन. ५ एवं भत्युना. (पतिः. . रक्तवर्णमणि विशेषः प्रवाको वा 5(चुनी-पोखराज). ८ जानदिः. ९ कथितम्. १० प्रतिज्ञाम्. ११ पतितोऽपि. १२ सत्यम्.
MOCRACCALE+
॥१२४ ॥