________________
CAN
चित्ते मदनवत्यधात् । यं संमदं न सोऽध्वन्योऽ-भवत् कविगिरामपि ॥ २८८ ॥ तदा बद्धाञ्चला गोप-गिरिनाथसुताऽञ्चले । गुणश्रीवेदिमध्यस्था, विस्मिता ध्यातवत्यदः ॥२८९॥ कलयितुमलं सर्वद्रीची कविप्रतिभा न यत्, प्रविशति मनःस्फूर्तियस्मिन्न विष्टपलंपिनी । विलसति न यज्योतिर्ज्ञानेऽप्यनागतवेदके, तदपि सहसा कार्य दैवस्तनोत्यतिकौतकम् ॥ २९॥ (हरिणी वृत्तम् ) अदृष्टमश्रुतं चापि, विदधे विधिनाऽत्र यत् । हृणीयमानहृदयं, स्त्रीपाणिग्रहणं स्त्रिया ॥ २९१ ॥ पाणिमुक्तिक्षणे क्षोणी-श्वरः श्रेष्ठितनूरहे । हास्तिकाश्वीयहेमाद्यं, माद्यत्प्रीतिः प्रदत्तवान् ॥ २९२ ॥ युता समरसिंहाद्यैः, प्राप्तैर्नासीरचारिताम् । तां समादाय मदन-वती सा स्वगृहं ययौ ॥२९॥ कारयित्वाऽन्तराऽऽवासं, विपुलं निजचित्तवत् । गुणश्रीमंदिरं तत्र, राजपुत्रीमतिष्ठिपत् ॥ २९४ ॥ ततः सा स्वपरीवार-मित्यूचे चतुराशया। निरूप्यं न स्वरूपं मे, पुरतोऽस्याः कदाचन ॥ २९५ ॥ गोष्ट्यां सुधासधर्मायां, प्रवृत्तायां मिथो निशि । स्वं निहोतुमनाः|| स्माह, गुणश्रीनृपनंदिनीम् ॥ २९६ ॥ प्रिये ! व्रतविशेषस्य, पर्युपास्तिकृते मया । षण्मासीप्रमितं ब्रह्म-व्रतमस्त्युररीकृतम् ॥२९७॥ मासा द्वित्रा गतास्तत्र, तस्मिन्नवसिते सति । त्वया साधं प्रवर्धिष्णु-प्रेमा भोक्ष्येऽन्वहं सुखम् ॥२९॥
तावत् त्वं मा स्म दूनाऽभू-रेवमाश्वास्य तामसौ । गोष्ठ्या भूषादिदानैश्च, प्रीणयामास नित्यशः॥२९९॥ चतुर्भिः कला181पकम् ॥ अनंगरंगभंगेन, खिन्ना मदनवत्यपि । कथंचिद् दिवसान क्लेश-विवशानत्यवाहयत् ॥ ३०॥
पुण्यसारकुमारोऽथ, कामदेवभुवा समम् । दृष्ट्वा मदनवत्यास्तं, पाणिग्रहमहोत्सवम् ॥ ३०१॥ सर्वथाऽपि परित्यक्त१ अग्रेसरताम् - अग्रगमनताम्. २ आवासम् अन्तरा-श्रावासमध्ये. ३ ब्रह्माते समाप्ते सति. ४ गुणश्रिया, गुणचन्द्रेण वा.
AAKAASAN