________________
कुमारपालच०
॥१२२॥
वृद्धानापृच्छय दास्यामि, प्रातरुत्तरमित्यवम् ॥ २७३ ॥ ततोऽभ्येत्य निजं वेश्म, विस्मेरा कामदेवभूः। तच्छीसमरसिं
| सर्ग.६ ४ हस्य, वाक्यं वृद्धाग्रतोऽभ्यधात् ॥२७४ ॥ अन्वयुक्त च किं युक्त-मत्र वृद्धा ! निगद्यताम् । देवेन कीदृशे कार्य
संकटे पातिताऽस्मि हा ॥ २७५ ॥ एकतोऽयं नृपः पुत्री, दत्ते तत्त्वमसंविदन् । अन्यतोऽहं कृतच्छद्म-पौनी नारी करोमि किम् ? ॥ २७६ ॥ प्रादुष्करोम्यथ स्वात्म-रूपं तय खिले पुरे। विडंबना ममोच्चैः स्यात् , प्रियप्राप्तिश्च नो तथा ॥ २७७ ॥ गुणश्रीवाचमाचम्य, किंचिद् रम्यं तदुत्तरम् । ध्यानादपि न पश्यंतो, वृद्धास्तामाचचक्षिरे ॥ २७८ ॥ वाकेनैव वृद्धाः स्मो, न वयं शुद्धया धिया। चिन्तयन्तोऽपि तेनेह, किंचिज्जानीमहे न हि ॥ २७९ ॥ त्वबुद्धिरेव सर्वेषु, कार्येष्वायाति धुर्यताम् । यथोचितं त्वमेवोच्चै-यात्वा वत्से ! विधत्स्व तत् ॥ २८० ॥ गुणश्रिया ततोऽध्यायि, निषिद्धोऽप्येष भूधवः । न स्थास्यति ध्रुवं कन्या-पाणिग्रहमहाग्रहात् ॥२८१॥ न चार्वाक स्वप्रियप्राप्तेः, स्त्रीत्वं वक्तुं । ममोचितम् । परिणेध्येऽधुना तस्मात्, पुंवेषस्था नृपात्मजाम् ॥ २८२ ॥ षद्भिर्मासैयदि प्राप्तः, प्रेयानत्र मया तदा। भूपात्मजाऽपि तस्यैव, भवित्री प्राणवल्लभा ॥ २८३ ॥ अथ नैव प्रियः प्राप्तः, प्रमीयां तदा मयि । यथेच्छं तनुतां राज-नंदिनी स्वमनीषितम् ॥२८४॥ ततः प्रातर्नुपास्थानी, पुण्यसारप्रियाऽगमत् । तन्निबंधात् प्रपेदे च, तत्पुत्रीपाणि-| पीडनम् ॥२८५॥ श्रुत्वा मदनवत्यासीत् , तमुदंतमनंतमत् । स्त्रीणां प्रायः पिँयप्राप्तिः, सुधातोऽप्यधिकायते ॥२८६॥
॥१२२॥ भूपः समरसिंहोऽथ, प्रीतस्तुच्छेतरोत्सवैः । तया गुणश्रिया साकं, स्वकनी पर्यणीनयत् ॥ २८७ ॥ गुणश्रीपाणिना स्पृष्टा, १ आश्चर्यवती. २ अपृच्छत्. ३ कार्यवैषम्मे. ४ पुंसो भावः पौन, कृतं छद्मना पौनं यया सा. ५ विचारणादपि. ६ मृतायाम् ७ खवांछितम्. ८ पतिप्राप्तिः,