SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ मोऽयं वरेण्यश्रीः, पुण्यैरेवाप्यते प्रिये ।। परं वणिक्सुतोऽस्तीति, चिंता मनसि मे मनाक ॥ २५८ ॥ राज्ञी हृष्टा! समाचष्ट, स्वामिश्चिंतेयमुज्झ्यताम् । वाणिजा हि न सामान्या, लोकोत्तरगुणत्वतः ॥ २५९ ॥ कुलं शीलं सदाचारो, विवेको विनयो नयः। श्रेयस्यं च येशस्यं च, वणिक्ष्वेवाखिलं किल ॥२६०॥ तदियं दीयतामेव, गुणचंद्राय नंदिनी ।। संबंधोऽस्त्वनयोः श्लाघ्यः, कौमुदीचंद्रयोरिव ॥२६१॥ अंगीकृत्य प्रियोकं तत् , तत्क्षणं क्षोणिवल्लभः। गुणश्रियं समाकार्य, रहः कार्यविचिवान् ॥ २६२॥ दैवात् प्रीतिलतावाद-सौहार्दमिदमावयोः। जज्ञे तद् येन न वापि, दीप्यते किंचिदंतरम् ॥ २६३ ॥ अधुना तद्हढत्वाय, त्वमंगीकुरु मेऽङ्गजाम् । यद्पस्य पुरः सर्वा, देव्यो बहुतृणं गुणिन् ! ॥२६४॥ चिंताऽऽचीता गुणश्रीस्तं, जगौ गोपगिरीश्वरम् । संबंधोऽयं प्रजाबंधो!, कथमौचित्यमंचति ॥२६५॥ व विवस्वान् क खद्योतः, व मेरुः क्व च सर्षपः क्व कल्पद्रुः वधत्तूरः, कमाणिक्यं व कर्करः॥२६६॥व देवः श्रीजितश्रीदः,काऽहंरंको वणिक्सुतः। न महोदधिसंबंधं, तडागोऽर्हति कहिंचित् ॥ २६७॥ यो देववत् सदाऽऽराध्यो, दूरस्थैरेव यत्नतः स्वमेऽप्य स्पृहणीयं त-सुताविवाहसाहसम् ॥ २६८ ॥ न साजात्यं न तुल्यद्धि-रेकत्रावस्थितिर्न मे । न मातापितरावत्र, कथं कार्यमिदं भवेत् ॥२६९॥ पुनस्तमालपद् भूपः, स्वरूपं यदिदं त्वया। विज्ञप्यते स्म तत् सर्व, विदन्नस्मि हृदन्तरे॥२७०॥परं कदाऽपि त्वां दृष्ट्वा, देवे देवीव मत्सुता । त्वय्यन्वरज्यतात्यर्थ, प्रार्थयेऽहं ततः कृतिन् ! ॥२७१॥ तस्माद् धनादिसंकोचं, पित्रादेरपि चोत्तरम् । प्रत्यादिश्य मदादेशं, प्रेमवृद्ध्यै प्रमाणय ॥ २७२ ॥ गाढमाग्रहमालोक्य, गुणश्रीधरणीशितुः। * वणिजो हि, प्र. १ श्रेयस्त्वम्. २ यशस्त्वम्. ३ शोभते (दृश्यते). ४ व्याप्ता. ५ सूर्यः. ६ श्रिया जितः श्रीदो:-धनदोः येन सः.७ निराकृत्य-दूरीकृत्य. ROCESSION
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy