________________
पण्मास्या निजकान्तं चे-नाऽऽनयामि नयांऽमितम् । तदा विशामि तत्रैव, चितावही पतंगवत् ॥ १९८॥ ततो रम्ये दिने तात-दत्त'वेषभासुरा । जनकादीननुज्ञाप्य, गुणश्रीश्चलति स्म सा ॥१९९॥ तदीया गोत्रिणोऽन्येऽपि, व्यवहार-| विधित्सया । प्रतस्थिरेऽतिसौस्थ्येन, तत्सार्थेऽनहारिणि ॥ २०॥ वलभीतो विनिर्गत्य, गुणश्रीः स्वजनं जगी । गुणचन्द्र इति ख्याप्यं, मन्नामाऽतः परं जने ॥२०१॥ तुंगं तुरंगमारुह्य, गुणश्रीनरवेषभृत् । रक्षन्ती स्वांगवत् सर्व, सार्थमुन्मादिसादिभिः ॥ २०२॥ दानं सानन्दमर्थिभ्यो, ददानाऽतिवदान्यवत् । स्मरन्ती च पतिश्लोकं, प्राप गोपगिरेवहिः| ॥२०३॥ युग्मम् ॥धन्यं पुरमिदं यत्र, मदीयो वसति प्रियः । इति रोमाञ्चिताङ्गी सा, तदपश्यन्मुहुर्मुहुः॥२०४॥ तावत् ४ समरसिंहस्त-रपुरेशो मागधब्रजात् । गुणश्रीविलसद्दान-तोषितादिति शुश्रुवान् ॥ २०५॥ वलभीपुरतः श्रेष्ठि-कामदे-16 वस्य नन्दनः । गुणचन्द्रो गुणी प्रातः, पुरमध्यमुपे(पै)ष्यति ॥२०६॥ ततो राडूमानदानाय, गुणश्रीसन्मुखं मुदा । सचिवान् प्रेषयामास, प्रतिदेहानिवात्मनः ॥२०७॥ कामदेवसुता प्रीत्या, तांस्तथोपाचरत् स्वयम् । यथा ते तद्गुणक्रीता-स्तदीया इव जज्ञिरे ॥ २०८ ॥ स्वं सार्थ बहिरावास्य, श्रीगोपगिरिनायकम् । प्रधानैस्सह साऽपश्यद्, गुणश्रीनरवेषिणी ॥ २०९॥ रञ्जयामास चानेकै-देश्यैर्दिव्यैरुपायनैः । लोकातिशायिभिस्तैस्तै-विनयाद्यैर्गुणैरपि ॥ २१०॥ दत्त्वा समरसिंहोऽपि, स्वसौधसविधे गृहम् । आनन्द्य चातिथेयीभिः, क्रियाभिस्तामतिष्ठिपत् ॥२११ ॥ आग्रहात् तस्य भूपस्य, गुणश्रीरेत्य नित्यशः। वारद्वयं तदास्थानी, परिचस्कार मित्रवत् ॥ २१२॥ अद्राक्षीच्च गवाक्षस्था, स्वप्रियज्ञीप्सया
१ नयेनाऽमितम्-अपरिच्छिन्नं-विशालनयमित्यर्थः. २ व्यापार विधातुमिच्छया. ३ अश्ववारः, ४ स्व-प्र. ५ देशेषु जातानि देश्यानि तैः. ९ भूषयामास.
RIMCAPSUPTASCARICE