SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ सर्ग. ६ कुमारपालच. ॥११९॥ बुद्धिभारः प्रियः स नः । त्यजन् कुतोऽपि स्वं रूप-मविज्ञाप्य कथं त्यजेत् ॥ १८३ ॥ मन्ये पतिर्बहिरि, गच्छंस्तुच्छ विलम्बितः । निश्चितं लिखति स्मैव, किञ्चिज्ज्ञापयितुं निजम् ॥ १८४॥ पश्यामीति समुत्थाय, गुणश्रीरतिसत्वरम् ।। है उपेत्य तत्र च श्लोक-मेकमेवं व्यलोकत ॥ १८५॥ त्रिभिर्विशेषकम् ॥"क स गोपगिरिः क्वेयं, वलभी क विनायकः। दूरादेत्य कुमारोऽत्र, परिणीय कनीर्ययौ" ॥१८६॥ तस्य दर्शनतः पत्यु-दर्शनादिव मोदिनी । सेत्थं समर्थयामास, तदर्थ मतिवैभवात् ॥ १८७ ॥ नूनं गोपगिरिस्थान-वासी दासीकृतस्मरः । अस्मत्पतिस्ततोऽत्रैन-मानिनाय विनायकः॥१८॥ अस्मद्दाक्ष्यपरीक्षार्थ, श्लोकमेनं विलिख्य सः । मुक्त्वा चास्मान् गतो गेह-महो? तस्यातिधूर्तता ॥ १८९ ॥ सा निश्चित्य पतिस्थानं, जगाद जनकं निजम् । श्लोकेनानेन विज्ञातं, मया पतिपुरं पितः। ॥ १९० ॥ ततः प्रहिणु मां तूर्ण, वाणिज्यव्याजतो यथा । गत्वा गोपगिरि कान्त-मानयामि स्वबुद्धितः॥ १९१॥ कामदेवोऽवदज् ज्ञातं, पतिस्थानं त्वया परम् । तन्नामाद्यपरिज्ञाय, वत्से ! त्वं ज्ञास्यसे कथम् ? ॥ १९२ ॥ किञ्च मार्गोऽतिदुर्गोऽस्ति, लुटाकैः परितः स्थितैः । दृष्ट्वा त्वां च सुरस्त्रीवद्, ग्रहीष्यन्ति स्मरातुराः॥ १९३ ॥ तस्मादत्रैव तिष्ठ त्वं, वत्से ! मा स्म श्रमं विधाः । कारयिष्येऽह | मेव द्राग, निजाप्तैस्तद्गवेषणम् ॥ १९४ ॥ गुणश्रीस्स्माह तत्याज, सोऽस्मान् दाक्ष्यदिदृक्षया । तैत् स्याद् व्यक्तं तदाऽस्माभिः, स्वयं ज्ञायेत यद्ययम् ॥ १९५ ॥ मार्गोपसर्गसंसर्ग-प्रतिघाताय च स्वयम् । त्वत्तः पुंवेषमादास्ये, रक्षायन्त्रमिवात्मनः॥१९६॥ तात! त्वं जननी चेयं, भगिन्यःसकला इमाः। यूयं शृणुत निःसीमां, प्रतिज्ञा मामिकामिमाम्॥१९७॥ १ भावः, प्र. २ आत्मीयम्. ३ दाक्ष्यम्. SOSIAALISESSISSA
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy