________________
SACASSAGESWARGAARS*
सम्भूय, गृहोद्यानादिभूमिषु । सम्पश्यन्त्योऽपि न प्रापुः, पतिं पुण्यमिवात्मनः ॥ १६८॥ तत्स्वरूपं परिज्ञाय, कामदेवः सुतामुखात् । मृगयामास सर्वत्र, पुण्यसारं पुरान्तरे ॥ १६९ ॥ ततस्तं क्वाप्यनासाद्य, मार्गपातितरत्नवत् । निमग्न इव दुःखाब्धी, श्रेष्ठी कष्टमयोऽजनि ॥१७० ॥ अष्टौ तत्तनयाः प्रेयो-वियोगे नवदम्रवः । हृतप्राणा इवात्युच्चै-रेवं परिदिदेविरे ॥१७॥ हा कान्त ! स्वान्तविश्रान्त !, हा निशान्त! गुणावले। हा स्मराकार ! हा प्राणा-धार! हा हारनिर्मल! ॥ १७२ ॥ यदस्मान् परिणीय त्व-महासीबद्धवैरवत् । कूपे निक्षिप्य तद्रजु-च्छेदमातनुथा न किम् ? ॥ १७३ ॥नलोऽपि त्यक्तवान् पत्नी, कष्टमासेदिवान् परम् । त्वं तु कष्टं विनाऽप्यस्मान् , अहो ? ते पुरुषव्रतम् ॥ १७४ ॥ अस्माभिः | सेव्यमानोऽपि, बहुधा परमाप्तवत् । मुमुक्षुरे(रि)व त्वं नाथ !, सन्मुखं नैव दृष्टवान् ॥ १७५ ॥ अस्माकं मन्दभाग्यानां, त्वादृशः स्यात् कथं पतिः । कटुतुम्बीलतानां हि, न कल्पद्रुमसंगमः॥१७६ ॥रे यूयं व्रजत प्राणा!, जीव ! त्वमपि याहि रे ।रे हृत्! प्रसह्य दह्यस्व, रे देह! भव भस्मसात् ॥१७७॥ यद्यष्माकं समस्तानां, स स्वामी गतवान् कचित् । यूर्य स्थित्वा विना तेन, किमर्थ साधयिष्यथ ॥१७८ ॥ सप्तभिः कुलकम् ॥ कामदेवोऽथ रुदतीः, स्वसुताःप्रत्यवोचत । मा स्म ताम्यत हे वत्सा ! यूयं वरयितुः कृते ॥१७९॥ भवतीभ्यः पुराऽदायि, येनैष प्रवरो वरः। स एव पुनरानीय, दास्यत्येनं गजाननः॥१८०॥ अहमाराधयिष्यामि, तदर्थमधुनैव तम् । इत्युदीर्य कथंचित् ताः, पुत्र्यः पित्रा प्रबोधिताः ॥१८१॥5 गुणश्रीरथ तत्पुत्री, शारदावद् विशारदा । शोकं कृत्वा मनाक् स्तोक, चेतसीति व्यचिन्तयत् ॥१८२॥ सदाकारपरिज्ञात
१ परमात्मवत् , प्र. २ कमर्थम् , प्र.