SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ कुमार पालच० ॥ ११८ ॥ मेदुरः । तावत् सोऽपि जजागार, कुमारः कलहंसवत् ॥ १५३ ॥ लज्जमानः समानोऽपि स भालस्पृष्टभूतलः । अवन्दिष्ट पद वसु - विनेय इव सद्गुरोः ॥ १५४ ॥ निर्भरं परिरभ्योच्चैः, स्रवदश्रुविमिश्रदृक् । अवोचत् तनयं तातो, विनयं शिक्षयन्निति ॥ १५५ ॥ तर्जयन्नपि तातः स्यात्, सुतस्य हितहेतवे । विकाशायैव पद्मस्य, तापयन्नपि तापेनः ॥ १५६ ॥ अशिक्षितः सुतो नैव, महत्त्वमधितिष्ठति । अघृष्टं किमु माणिक्यं, महार्घत्वमुपैति हि १ ॥ १५७ ॥ त्वं वाङ्मात्रेण चेद् वत्स !, पूर्वेद्युः शिक्षितो मया । निर्यातोऽसि कथं गेहाद्, देहाज्जीवितवज्जवात् ॥ १५८ ॥ त्वद्वियोगाऽनलप्पुष्टी, नाश्नाति जननी तव । त्वन्निमित्तं निशामेनां, भ्राम्यञ् श्रान्तोऽहमप्यलम् ॥ १५९ ॥ दुःखध्वान्ताऽप हे वत्स !, त्वय्याऽऽयाते पुनर्गृहम् । विडंबयतु मार्तंड - मण्डलाधिष्ठितं नभः ॥ १६० ॥ इत्याद्युक्त्वा करे धृत्वा, पुण्यसारं बलादपि । प्रस्थितः सुस्थिताssत्माऽसौ, धनसारो गृहं प्रति ॥ १६२ ॥ षङ्गिःकुलकम् ॥ पित्रा समं गृहं प्राप्तः, पुण्यसारोऽथ दृष्टवान् । पद्मिनीमिव निष्पद्मां, | जननीं स्वविनाकृताम् ॥ १६२ ॥ हृतहारादतिश्रेष्ठं, हारमुत्तार्य कण्ठतः । दत्त्वा च प्राभृतव्याजाद्, विनयात् तां ननाम सः ॥ १६३ ॥ अवशिष्टानलङ्कारा - नुपदीकृत्य चाखिलान् । जनकाय ददौ पुण्य-सारो हृतधनाऽऽस्पदे ॥ १६४ ॥ पुनः पुनः स पृष्टोऽपि पितृभिः पुत्रवत्सलैः । पाणिग्रहमहं नैव, गूढमन्त्रमिवावदत् ॥ १६५ ॥ ततस्तथा कुमारोऽभूद्, धर्मनिष्ठो यथाऽखिलम् | कुलमप्यपुनाद् गौरी-गुरुं गंगाप्रवाहवत् ॥ १६६ ॥ इतश्च सा गुणश्रीस्तं, प्रभातेऽप्यनुपागतम् । पतिं वीक्ष्य विलक्षाssस्या, स्वसृभ्यस्तदची (च) कथत्॥१६७॥ताश्च साऽपि च १ सूर्यः. २ दग्धा, ३ निर्गता पद्मा लक्ष्मीः शोभा वा यस्या सा तामिव ४ हिमालयम् . सर्ग. ६ ॥ ११८ ॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy