SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ कुमार परिभूष्य च । वरस्य मार्गयन् मार्ग, कामदेवोऽस्ति मंडपे ॥९६ ॥ युग्मम् ॥ श्रेष्ठिनस्तस्य पुत्रीणा-मष्टानामपि संप्रति । पालच० विनाऽपि वरमाश्चर्य, वर्तते पाणिपीडनम् ॥९७॥ वलभ्यामेतदाकर्ण्य, सर्व दृग्भ्यां निभाल्य च । अहं विस्मयमानाऽन्त स्त्वदंतिकमुपागमम् ॥९८॥ कामाख्या स्माह सख्येतद्, वीक्षेऽहमपि संप्रति । प्रत्यूचे साऽपि यद्येवं, तागच्छ मया समम् ॥११६॥ ॥ ९९ ॥ वटस्थितस्तदाकर्ण्य, पुण्यसारोऽपि विस्मितः । स्ववृत्तज्ञापनापूर्व, ते देव्यौ प्रत्यवोचत ॥१००॥ नीत्वा मां तत्र 31 चित्रं तद्, दर्शयित्वा च चेत् पुनः । आनयेथे युवां तर्हि, भवत्सार्थे समेम्यहम् ॥१०१॥ तदुक्त्या मुदिते देव्यौ, तदेवप्रेरिते इव । तद्वाक्यं प्रतिपेदाते, कः सतां न हि मानदः ॥१०२॥तं पुण्यसारमादाय, पुण्यसारमिवात्मनः। ते देव्यौ जग्मतुस्तिग्म-वेगेन वलभी पुरीम् ॥ १०३ ॥ कामदेवगृहस्याग्रे, तं मुक्त्वाऽबोचतां च ते। आयास्त्वं प्रातरत्रैव, नयावस्त्वां यथा वटम् ॥ १०४ ॥ ततस्ते जग्मतुर्देव्यौ, तत्कौतुकमवेक्षितुम् । मया दृश्यं कथमिति, ध्यायंस्तत्र स च स्थितः ॥ १०५॥ तदैव लग्ने नेदिष्ठे, गृह्यतां स्वसुतावरः । उक्त्वेति पुण्यसारं तं,गणेशः श्रेष्ठिने ददौ॥ १०६ ॥ निरीक्ष्य काम|| देवस्तं, दीव्यतं दस्रदेववत् । निमग्नवानिवामंद-तमानंदपयोनिधौ ॥१०७॥ तदास्यचंद्रं निस्तंद्र, दृष्ट्वा मंडपवासिनः। प्रमोदमेदुरे कस्य, नास्तां नयनकरवे ॥ १०८ ॥ क्वाऽहं केऽमी किमेतन्मे, तन्वंतीति विमर्शिनम् । पुण्यसारं समानीय, कामदेवः स्ववेश्मनि ॥ १०९॥ संनप्य दिव्यश्रृंगारं, कारयित्वा च देववत् । स्वकन्याधिष्ठितं मातृ-मंदिरं समुपान १मान-सत्कारं ददातीति मानदः. २ कान्तिमन्तम्. ३ अश्विनीकुमारवत्. ४ आलस्यरहितं-तेजखिन-निष्फलं कमित्यर्थः. ५न आस्ताम् इति च्छेदः. विचारिणम्. ७ मानं कारयित्वा. ८ मातृगृहम्. (माया). HAUSSANAXHOSASHXAS A ॥११६॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy