________________
सुखम् । भुंजानस्याभवनष्टाs-भीष्टाः पुत्र्यः क्रमादिमाः॥८३॥ धनश्रीः समरश्रीश्च, नागश्रीविमलश्रियो । सोमश्री कमलश्रीश्च, सुंदरश्रीगुणश्रियो ॥ ८४॥ युग्मम् ॥ कलाकलापसंपन्ना-स्तारुण्येन विशेषिताः। ता देव्य इव रूपेण, गीर्वाणानण्यमूमुहन् ॥ ८५॥ कुमारीणां तासां तरुणिमवने विभ्रमघने, लसल्लावण्यांभःकिशलयिततत्तद्गुणतरौ । चलत्तभ्रूचापप्रसृमरकटाक्षोरुविशिखै-धेमन् कामव्याधो न कति हतवान् कामुकमृगान्॥८६॥ (शिखरिणीवृत्तम्)
कामदेवः कनीतुल्यान, क्वाप्यपश्यन् वरान् वरॉन् । तदर्थमारराधोच्चै-यथाविधि गणाधिपम् ॥ ८७ ॥ स दि प्रत्यक्षस्तमाचष्ट, तुष्टस्ते करवै किमु । ऊचे श्रेष्ठी सुतानां मे, देहि लोकोत्तरान् वरान् ॥ ८८॥ ध्यात्वा विना
यकोऽवादी-देक एव वरः परः। भविता त्वत्तनूजाना-मष्टानामपि तुष्टिकृत् ॥ ८९ ॥ पाणिग्रहणसामग्री, त्वं गृहे कुरु तत्कृते । लग्नक्षणेऽहमानेष्ये, वरं स्मरमिवापरम् ॥९०॥ देवादेशात् ततः काम-देवो भृत्यैर्व्यदीधेपत् । नानालंकारनेपथ्य-मंडपाचं मनोरमम् ॥ ९१॥ खाद्यादीनि च भक्ष्याणि, स तथा राश्यचीकरत् । यथा वितेनिरे तानि, द्रष्टुणां पर्वतभ्रमम् ॥ ९२॥ शुभे दिने यवानुस्वा, वर्धमानेषु सप्तसु । गायंतीषु पुरंध्रीषु, धवलध्वनिबंधुरम् ॥ ९३ ॥ निवेश्यो
मयं पाणी, कंकणं कुलयोषितः । वर्णके स्वर्णवर्णास्ताः, कनीरष्टापि चिक्षिपुः॥ ९४ ॥ युग्मम् ॥ सज्जयित्वाऽधुना तिवेदि, मांगल्यकलशस्तनीम् । तोरणभूधरां मध्ये-क्षामां कन्यामिवापराम् ॥९५॥ स्वनंदिनीः कुलस्त्रीभिः, संस्नप्य
* भूषिताः. २ श्रेष्ठी. २ श्रेष्ठान्. ३ पतीन्,४ कन्याकृते.५ अकारयत्.६ सरावेषु.७ पिष्ट(पिठी)मर्दने. ८ मांगल्यकलशा एव स्तनौ यस्याः सा तां वेदिम् (चोरी).