SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० ॥११५॥ EXHAUSSURLARLARAHASA ॥६॥ ततः सरस्वतीदत्त-श्लोकार्थमनसा मृशन् । अपराहेऽभिमानेन, कुमारो निरगात् पुरात्॥७०॥वर्त्म किंचिदजानानः, पुण्येनेव प्रणोदितः । प्राचेतसी दिशं श्रित्वा, स चचाल विशालधीः ॥ ७१॥ सुकुमारे कुमारेऽस्मिन् , कथंचित् पादचारतः। गव्यूतिद्वितीयेऽतीते, भानुमानस्तमासदत् ॥७२॥ चिराय न स्थितिं क्वापि, करोमीति रमा बुधान् । बोधयंतीव पद्मेभ्य-श्चक्रे कौमुदमास्पदम् ॥७३॥ पुण्यसारस्य चक्राणां, स्त्रीणां च विरहस्पृशाम् । हृदो विनिर्गतैर्दुःखै-रिव ध्वांतै तं जगत् ॥ ७४ ॥ कर्ताऽधुना कुमारः कि-मिति द्रष्टुमिवाभवत् । ताराकैतवतः शंके, द्यौरुता॑नविलोचना ॥७॥ ध्वांतेऽभिसृत्वरे विश्वक्, पुरः प्रस्थातुमक्षमः । कुमारः स्थितवांस्तत्र, पथिस्थवटकोटरे ॥७६॥ इतश्च तत्रैव वटे, कामाख्या काऽपि यक्षिणी । विद्यते तां तदा द्रष्टुं, कमलाख्याऽऽगता सुरी ॥७७ ॥ तामभ्युत्थाय कामाख्याऽ-प्राक्षीत् सखि ! कुतोऽधुना । त्वमायासीः? किमद्राक्षी, कौतुकं ? तन्निवेदय ॥७८॥सा बभाण सुवर्णाख्यद्वीपात् स्थानान्निजादहम् । भवद्दिदृक्षया नुन्ना, प्रस्थिता गगनाध्वना ॥७९॥ धात्रीं विचित्रां पश्यंती, सुराष्ट्रदेशमंडनम् । वलभीपुरमभ्येत्य, यदपश्यं ब्रवीमि तत् ॥ ८॥ तत्रास्ति बलभीपुर्या, श्रेष्ठी श्रेष्ठतमद्युतिः । कामदेवाभिधो रूपात, कामदेव इवापरः॥ ८१॥ येन स्वमंदिरेष्वेव, न्यस्तशस्तोरुवस्तुषु । पूर्यते स्म श्रियो नाना-स्थानभ्रमणचापलम् ॥ ८२॥ तस्य नाम्ना गुणेनापि, लक्ष्म्या पत्न्या समं १पश्चिमाम्. २ गब्यूतिद्वयमायाते, प्र.३ रमाऽभ्यधातू, प्र. ४ चक्रवाकपक्षिणाम्. ५ आकाशम्. ६ विकसितलोचना. . "तत्पुरुषे कृतिबहुलम्" इति सप्तम्या लुक्. ८ षष्ठपेकवचनम्. ९ कान्तिगुणेन. ॥११५॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy