SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ कु.पा.च. २० 846 भृत्यान्निर्भर्त्य युष्मासु, कः स्तेन ? इति पृष्टवान् ॥ ५६ ॥ पुण्यसारस्य तत्कृत्यं, विदन् कश्चन सेवकः । अची (च) कथदिमे श्रेष्ठिन् !, गृहीते त्वत्तनूरुहा ॥ ५७ ॥ तच्छ्रुत्वा धनसारस्तं पुत्रमाह्वाय्य तत्क्षणम् । ज्वलन्निवातिरोषेण, रूक्षाक्षरमिदं जगौ ॥ ५८ ॥ बुधाभ्यासे कलाभ्यासं विवर्ज्यानार्य ! सर्वथा । त्वं पर्यटन् विटैः साकं किं रे जातोऽसि तस्करः १ ॥५९॥ वटा इव विटा नूनं, कुलीना अपि नोचिताः । सतामासेवितुं यत्ते, स्मृताः किंपुरुषालयाः ॥६०॥ याज्या चेत् किमु लाघवेन ? जडता चेच्छून्यभावेन किं १, लोभश्चेद् दुरितेन किं ? धनमदश्चेत् सीधुपानेन किम् ? । मोहश्चेन्निगडेन किं ? व्यस निता चेत् पारवश्येन किं १, नैःस्व्यं चेन्मरणेन किं ? विटरतिश्चेदस्त्यमार्गेण किम् ? ॥ ६१ ॥ ( शार्दूलविक्रीडितवृत्तम्, उत्तमोऽपि कुसंगेन, दधात्यधमतां ध्रुवम् । अपवित्रं न किं वारि, वारुणीकुंभसंभृतम् ? ॥ ६२ ॥ इयच्चिरं न मनेहे) यद् दासा अपि तेनिरे । तत् त्वं तन्वंस्तनूजोऽपि स्तेयं किं नैव लज्जसे १ ॥ ६३ ॥ स्वर्णपुष्पैः परे पुत्राः पूजयंति स्वमातरम् । हरसे त्वं तु तद्धार - महो ते सत्तनूजता ॥ ६४ ॥ स्वर्णदीनार रोचिष्णु - हरी दत्तो भवेद् यदि । तदा त्वया समागम्यं, मंदिरे मम नान्यथा ॥ ६५ ॥ इत्थं निर्भत्सितः पित्रा, मषीव श्यामलाननः । गेहात् तदैव निर्गत्य, पुण्यसारः परामृशत् ॥ ६६ ॥ धिग् घिगू मे जीवितं योऽहं द्रोहं तन्वन् स्ववेश्मनि । हक्कितोऽस्मि तथा पित्रा, यथा कर्मकरोऽपि न ॥६७॥ कलानिधिर्वर्द्धिततातऋद्धिः स्यात् कोऽपि वार्षेर्विधुवत् सुपुत्रः । अहं तु संतापकरः स्वव-जतोऽस्मि भानोः शनिवत् कुपुत्रः ॥ ६८ ॥ ( उपजातिवृत्तम्) देशान्तरादुपादाय धनं देयं प्रदाय च । ईदृक् कुकर्म निर्मास्ये, प्राणान्तेऽपि पुनर्नहि १ पंडितान्तिके. २ कापुरुषाश्रयाः, वटपक्षे किंपुरुषा- व्यंतरविशेषास्तेषामाश्रयाः ३ मदिरापानेन, ४ मदिरा. ५ पित्रोः, प्र.
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy