SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ कुमारपालच० सर्ग.६ ॥११४॥ निमजयति काऽऽत्मानं, दुःखाम्भोधौ विदग्धधीः॥४१॥ पुण्यसारो भृशं मम्लौ, तयेत्थमपमानितः पद्माकर इवोदामवारिवृट्या कदर्थितः॥ ४२ ॥ मत्वा मदनवत्याऽसौ, जडिनाऽऽत्मानमुज्झितम् । प्रसादयितुमैहिष्ट, विद्याप्राप्त्यै सरस्वतीम् ॥४३॥ उपोषितस्यहं पुष्प-कर्पूराद्यैः प्रपूज्य च । पुरादहिः स्थितां विद्याऽधिष्ठात्रीमारराध सः॥४४॥3 देहिनी सर्वविद्येव, प्रत्यक्षीभूय सारदा । ऊचे तं वत्स! तुष्टाऽस्मि, वद तुभ्यं ददामि किम् ? ॥४५॥ तां नत्वा नृपकन्याया-स्तं वृत्तांतं निवेद्य च । तत्प्राप्तिकारिणी विद्या-मनवद्यां ययाच सः॥ ४६ ॥ तमभ्यधत्त वाग्देवी, पुण्यं ते विद्यते महत् । भविष्यति ततोऽभीष्ट-मभ्यासादिव कौशलम् ॥४७॥ “यदाशाया न विषयं, दुर्घटं च जनेन यत् । तदप्यारोपयत्याशु, प्राक्पुण्यं प्राणिनां करे" ॥४८॥ एनं श्लोकं हृदि ध्याये-स्त्वं मंत्रमिव संततम् । उक्त्वेत्यंतर्दधे है देवी, पुण्यसारोऽप्यगाद् गृहम् ॥४९॥ युग्मम् ॥ सम्यग्विमृश्य श्लोकार्थ, समर्थ स्वार्थसाधने । पुण्य एवानिशं रेमे, सोऽम्बुजे राजहंसवत् ॥ ५० ॥ कालेन कियताऽप्येष, विटपेटकयोगतः । पर्यटनगरे नाना-कौतुकानि व्यलोकयत्॥५१॥ पुण्यसारो विटैः साकं, वसन् क्रीडन् भ्रमन् हसन् । अनन् पिबन् मिलन् जल्पन्, प्रायो वेश्मनि नाऽऽगमत् ॥५२॥ विटैः सक्रियमाणोऽसौ, चिकीर्षुः प्रतिसक्रियाम् । जहार हारमन्येद्य-जनन्या द्रविणोज्झितः ॥ ५३॥ गवेषितोऽपि न काऽपि, हारः प्रापि धनश्रिया । भ्रमाभावान्न चाज्ञायि, तद्गृहीता निजोऽङ्गजः॥५४॥ तद्व्यये स्वर्णदीनार-सहस्रं सोऽहरत् पुनः। ज्ञाताऽऽस्वादो हि चौर्यादौ, कोऽवस्थातुं प्रगल्भते ॥५५॥ हृते हारधने ज्ञात्वा, धनसारोऽतिदुःखितः। १ कमलसमूहः २ मा० प्र. ३ सप्तम्येकवचनम्. ४ हारमूल्यव्यये. ५ विरंतुम्. ६ चेटते. ॥११४॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy