________________
बाल्येऽपि रूपसंपत्तिं, तस्याः प्रेक्ष्य चमत्कृताः । मूर्धानं दुधवः केन?, हर्षावेशवशादिव ॥२७॥ अथ राज्ञा निजा कन्या' श्रेष्ठिना च निजोऽङ्गजः। अधीत्यर्थ विमुक्तो ता-वेकोपाध्यायसन्निधौ ॥ २८॥ स्त्रीत्वेन भारतीक्लुप्त-सान्निध्याध्या
सनादिव । वेगान्मदनवत्यासी-छास्त्राब्धेः पारदृश्वरी ॥ २९ ॥ कुमारः पुण्यसारस्तु, बाल्यचापल्यकेलिभिः । पर्यध्य-3 लियनबुद्धित्वा-न तथाऽज्ञास्त किंचन ॥ ३० ॥ अन्यदा किंचिदुद्भिन्न-यौवनः श्रेष्ठिनंदनः । दृष्ट्वा तारुण्यपुण्यां तांत
प्रोचेऽनंगतरंगितः ॥ ३१॥राजकन्ये । त्वमेवासि, मन्ये धन्येदृशी दृशोः। पीयूषवर्तिसदृशी, यस्या रूपर्द्धिरेधते । ॥३२॥ हरेः सहस्रहग्भ्योऽपि, वेनि हृद्यां स्वरद्वयीम् । तदेदृष्टां मुहुर्या त्वां, बुभुक्षुरिव वीक्षते॥३३॥ क्वचिद्रूपं कला क्वापि, त्वय्येवैतद् द्वयं पुनः । सौरभ्यं सौकुमार्य च, मालत्यामेव हि स्थितम् ॥ ३४ ॥ तत् प्रसीद ममोहाम-कामात्त्य॑ब्धौ निमजतः। पाणिग्रहणमाधाय, त्वं समुद्धर मां रयात् ॥ ३५॥ अवियोगप्रयोगेण, यथा शश्वदनश्वरी। आवयोःप्रैधते प्रीति-निशाचंद्रमसोरिव ॥ ३६॥ वनक्रवक्रणेनैवाऽ-वज्ञा प्रज्ञापयन्त्यथ । तृणयंतीव दाक्ष्येण, विश्वं मदनवत्यवक् ॥ ३७॥ जानेऽधुना भवत्येव, जाज्यसीमा विवल्गति । स्वं परं चाविमृश्यैव, यो वक्ति सहसाऽप्यदः ॥ ३८ ॥ काऽहं क्ष्मापसुता दक्षा, व त्वं मूल् वणिक्सुतः । तदावयोः कथं योगो, हंसीवायसयोरिव ॥ ३९ ॥ स्त्री कन्यैव वरं नैव, मूर्खकांतविडंबिता । शून्या शाला प्रशस्या हि, न पुनः स्तेनसेविता ॥४०॥ शिलाशकलवद् बद्धा, स्वगले दयितं जडम् ।।
१ धूतवंतः. २ भारतीरचितसामीप्यनिवासादिव. ३ अध्ययनाय परिग्लाना पर्यध्ययना, पर्यध्ययना बुद्धिर्यस्य स तस्य भावस्तस्मात्. ४ इन्द्रस्य. ५ हरिसहस्रदगदृष्टाम्. ६ भोक्तुमिच्छुः. ७ खनासिकोर्ध्वसंकोचनेन. ८ सप्तम्येकवचनम्.
RECAUSEMAMASSAMROSALESEARS