________________
3440
कुमार- श्रेणिर्मेचरत्नवत् तुहिनरुक्कांतोऽप्ययस्कांतवत् । इंदुः कज्जलबिंदुवत् सुरसरिद् वैवस्वतीसिंधुव-च्छंभुः कैटभवैरिवत् प्रतिपालच० बभौ यत्कीर्तिकांतेः पुरः॥१३॥(शार्दूलविक्रीडितम्) अमरश्रीभृतस्तस्य,समरश्रीरभूत् प्रिया। यस्यां सीमानमापन्ना,मूर्तिस्फूर्तिः
श्रियामिव ॥१४॥ बुद्धिसाराहयस्तस्य, बभूव सचिवः शुचिः । यद्बुद्धिविजितो जाने, गुरुस्तस्थौ नभःस्थले ॥१५॥ तत्रैव ॥११३॥
नगरे श्रेष्ठी, श्रेष्ठतत्तद्गुणोल्बणः । धनसारामिधानोऽभूत् , प्रधानो व्यवहारिणाम् ॥१६॥धृतविस्फूर्तयो यस्य, कीर्त
योऽपि श्रियोऽपि च । अन्योन्यं स्पर्धयेवोच्चै-व्यामुवन् ककुभां गणम् ॥ १७॥ धनश्रीरिति तस्यासीद्, रमणी रमणी-1 दायरुक् । अधिष्ठात्रीव या रेजे, भासा लावण्यसंपदाम् ॥१८॥ तयोर्निर्विशतोः सौख्यं, रतिकंदर्पयोरिव । भूयानपि व्यती-18
याय, कालः कलितसंमदः ॥ १९ ॥ अन्यदाऽपत्यचिंताग्नि-संतप्तौ तावुभावपि । अगण्यपुण्यतः सर्व-सिद्धिः स्यादिति हा निर्णयात् ॥ २०॥ अमारिवंदिनिर्मोक्ष-चैत्यदेवार्चनादिकम् । वितेनतुर्महिष्ठं तै-निर्मलं निजचित्तवत् ॥२१॥ युग्मम् ॥15 है तत्प्रभावादभूत् पुत्रो, धनश्रीधनसारयोः । देहसौंदर्यसंपत्त्या, पुष्पचाप इवापरः ॥२२॥ अपुत्रयोस्तयोः पुत्र-जन्यो यः
संमदोऽजनि । तदग्रतः समुद्रोऽपि, मन्ये गोष्पदसन्निभः॥२३॥ विरचय्योत्सवं तस्य, पितरौ नाम तेनतुः । पुण्यसारेण लब्धत्वात्, पुण्यसार इति स्फुटम् ॥ २४॥ यदा स श्रेष्ठिनः सौधे, पुण्यसारः सुतोऽजनि । तदा समरसिंहस्य, भूपतेरपि कन्यका ॥ २५ ॥ आहूता निजतातेन, नाम्ना मदनवत्यसौ । चांद्री कलेव धत्ते स्म, कांचित् कांति दिने दिने ॥२६॥
१ कृष्ण (नील) रत्नवत्. २ चन्द्रकान्तः. ३ अयसां मध्ये कान्तः-रमणीयः कस्का दित्वात् सत्वं सन्निधिमात्रेण लौहाकर्षक (चुम्बक इति ख्यात) प्रस्तरमेदस्तद्वत, ४ गंगा. ५ यमुनानदीवत्. ६ कृष्णवत्. ७ शरीरविकाशः. ८ दिशाम्. ९ तेजसा. १० भुंजानयोः. ११ कृतहर्षः, १२ पुण्यं-धर्मः, १३ कामदेवः.