SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ अथ षष्ठः सर्गः॥ पुण्यद्रोः फलमावेद्य, तन्मूलमथ जल्पितुम् । हेमाचार्योऽभ्यधाद् भूय-श्चौलुक्यनृपतिं प्रति ॥१॥ पुण्यस्य मूलं कारु&ण्य-मंकुरस्य सुबीजवत् । अन्ये सत्यादयस्तस्य, मांदिवत् सहकारिणः ॥२॥ दीनानां मार्यमाणानां, भीतानां च तनू भृताम् । स्वप्राणानामिव त्राणं, कारुण्यं प्रणिगद्यते ॥३॥ कंदः कल्याणवल्लीनां, प्राणाः सर्वव्रतश्रियाम् । संसारापारपाथोघे-स्तरणिः करुणा स्मृता ॥४॥ रचयति नृणामायुर्दीर्घ शरीरमनामयं, त्रिदेशसुदृशीभोग्य भाग्यं गुणाञ् जगदुल्बणान् । बलमविकलं प्राज्यं राज्यं सितांशुसहग् यशः, त्रिदिवशिवयोर्लक्ष्मी चांते कृपाऽद्भुतवैभवा ॥५॥ (हरिणीवृत्तम् ) सार्वजन्यमतत्वेन, जिनरेव न केवलम् । निगद्यते दया पार-तीर्थिकैरपि तद्यथा ॥ ६॥ एकतः क्रतवः सर्वे, क्षोणीसर्वस्वदक्षिणाः । अन्यतो भयभीतस्य, प्राणिनः प्राणरक्षणम् ॥ ७॥ सर्वे वेदा न तत् कुर्युः, सर्वे यज्ञाश्च भारत!। * सर्वे तीर्थाभिषेकाच, यत् कुर्यात् प्राणिनां दया ॥८॥ कृपेयं कल्पवल्लीव, सेव्यमाना दिवानिशम् । दत्ते लोकोत्तरं पुण्य सारस्येव समीहितम् ॥९॥ तथाहि जंबूद्वीपेऽत्र, भरतश्रीविभूषणम् । श्रीगोपगिरिरित्यासीत्, पुरं सुरपुरोपमम् ॥ १०॥ अंतर्निवेश्य रलानि, पुनर्मन्थभयादिव । यत् त्रातं त भूतेन, वार्धिना परिखामिषात् ॥ ११ ॥ बभूव तत्र भूपालः, काल: प्रत्यर्थिहस्तिनाम् । श्रीमान् समरसिंहाख्यः, साक्षात् सिंह इवौजसा॥१२॥ कर्पूरो मृगनाभिवत् सितगरेत् कादंदवन्मौक्तिक१ प्रकटयित्वा-प्रकाश्य २ धर्मदुमूलम् . ३ पृथिव्यादिवत् . ४ नौका. ५ मतिमनुपमा सात स्फीतं, प्रत्यन्तरे. ६ मनस्त्वेन-प्र. ७ अल्परूपधारिणा. ८ कस्तुरिकावत् : ९हंसः. १० बादलबत् .
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy