________________
सर्ग.५
कुमारपालच०
युग्मम् ॥ अकपटतपःमोद्यद्दावानलेन कुकर्मणां, विपिनमचिराद् भस्मीकृत्याधिगत्य च केवलम् । हृषितहृदयैर्देवैः स्वर्गादुपेत्य कृतोत्सवः, शिवसुखपदं प्राप्तो वीरांगदः सुहृदन्वितः॥ ७८४ ॥ (हरिणी) वीरांगदोदाहरणात् तदेवं, राज्यादि सद्धर्मफलं निशम्य । कुमारपाल! क्षितिपाल! शश्व-निर्माहि निर्मायतया तमेव ॥ ७८५ ॥ (उपजातिः)
॥११२॥
AAAAAAAA
इतिश्रीकृष्णर्षीयश्रीजयसिंहसूरिविरचिते परमाहतश्रीकुमारपालभूपालचरिते महाकाव्ये पुण्यफलोपदेशो नाम पंचमः सर्गः॥ पंचानां सर्गाणां मीलने ॥ ३१९३ ग्रन्थानम् ॥
RSARKAAB
॥११२॥