SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ सर्ग.५ कुमारपालच० युग्मम् ॥ अकपटतपःमोद्यद्दावानलेन कुकर्मणां, विपिनमचिराद् भस्मीकृत्याधिगत्य च केवलम् । हृषितहृदयैर्देवैः स्वर्गादुपेत्य कृतोत्सवः, शिवसुखपदं प्राप्तो वीरांगदः सुहृदन्वितः॥ ७८४ ॥ (हरिणी) वीरांगदोदाहरणात् तदेवं, राज्यादि सद्धर्मफलं निशम्य । कुमारपाल! क्षितिपाल! शश्व-निर्माहि निर्मायतया तमेव ॥ ७८५ ॥ (उपजातिः) ॥११२॥ AAAAAAAA इतिश्रीकृष्णर्षीयश्रीजयसिंहसूरिविरचिते परमाहतश्रीकुमारपालभूपालचरिते महाकाव्ये पुण्यफलोपदेशो नाम पंचमः सर्गः॥ पंचानां सर्गाणां मीलने ॥ ३१९३ ग्रन्थानम् ॥ RSARKAAB ॥११२॥
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy