SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ CARRANGARGANGA आस्ते षोडशयोजन्यां, श्रीपार्थो विहरन् महीम् ॥ ७४४ ॥ पुनर्वीरांगदोऽध्यासीद्, धन्यमन्यः स मंडलः। तीर्थोऽस्ति | जंगमो यस्मि-नाश्वसेनिः स्वयं जिनः ॥७४५॥ जनाः सुमनसस्तेऽपि, पार्षदत्वमवाप्य ये । आसौहित्य पिवत्येव, तळ्याख्यानसुधारसम् ॥ ७४६ ॥ राज्यश्रीमदिरास्वादा-दहं क्षीबवदन्वहम् ।आत्मानमपि नोवेद्मि, तन्निनंसाकथैव का ॥७४७।। ततो गत्वा स्वयं तत्र, तदुपास्यारसायनैः । शीयः पुण्यदेहं स्वं, मेरं विदधेऽधुना ॥ ७४८ ॥ अथ मंत्रिषु विन्यस्य, राज्यं सैन्यान्वितो नृपः। सुमित्रेण सहाचाली-दाश्वसेन्यं जिनं प्रति ॥ ७४९ ॥ जानुदनीनदीः कुर्व-नॉव्या द्विपमदार म्बुभिः । दुस्तराः सुतराश्चोरु-सैन्योत्खातरजश्चयैः॥ ७५० ॥ युग्मम् ॥ श्रीपार्योपासनौत्सुक्याद्, गच्छंस्तुच्छेतरत्वरम् ।। |सैन्यं निवेश्य कांतारे, कापि वीरांगदोऽवसत् ॥७५१॥ तत्राकस्माद् दवो लम्रो, ज्वालाजालजटालितः। भोक्तुं घस्मरवद् भक्ष्य, कक्ष्यं दग्धुं प्रचक्रमे ॥ ७५२ ॥ दह्यमानावृक्षोत्थै-धूमैरूर्व प्रसृत्वरैः । विहिता श्यामता व्योम्नो, मन्येऽद्यापि न गच्छति ॥ ७५३ ॥ स्फुटद्वे[स्वनव्याजात् , पूत्कारानिव निर्ममे । समंताद् दह्यमानं तद्, वनं दावहविर्भुजा ॥७५४॥3॥ रुरोध भूपतेः सैन्यं, स सर्पन दावपावकः।वार्धिपूर इवोद्दामा, द्वीपमध्यगतं जनम् ॥७५५॥ अभ्रंलिहासु, ज्वालासुब्रजंतीषु, चतुर्दिशम् । तत्सैन्यं शुशुभे बाणे-दैत्येंद्रपुरलोकवत्॥७५६॥ अमितोज्वलने लग्ने, जनो नियोतुमक्षमः।संभ्रमी बंधमीति स्म, तत्रैवाऽऽवर्तनीरवत् ॥ ७५७ ॥ अग्निना व्याप्यमानानां, सैनिकानां प्रसृत्वरान् । श्रुत्वाऽऽक्रदान भृशं दूनो, दध्यौ 81 १ देशः. २ तृप्तिं यावत्. ३ मत्तवत्, ४ अतिकृशम्. ५ पुष्टम्. ६ जानुप्रमाणाः. ७ नावा तार्याः. ८ भक्षकवत. ९ कक्षे-बने भवं कक्ष्यं-तृणम्. १० वंश०. |११वप्रतीपु. प्र. वप्र इवाऽऽचरतीति वप्रति, वप्रतीति वप्रन् सा वप्रती तासु. १२वाणासुरराजधानी(शोणितपुर स्थलोकवत् , १३पुनः पुनः अतिशयेन वा भ्रमति स्म.In CARRAIGAAAAKASAGAR
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy