SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ कुमार यक्षदत्तमणीकथाम् । स्त्रीप्राप्तिवृत्तं स्वकीयं, चमत्कारि सुहृज्जगौ ॥ ७२९ ॥ व्यजिज्ञपच्च शून्यं चे-नगरं तन्महापुरम् । पालच० वास्यते तर्हि तद्राज्यं, लक्ष्मीप्राज्यं स्वसाद् भवेत् ॥७३०॥ एतत् साध्विति जल्पित्वाऽ-नुज्ञातो जगतीभुजा। अनेकानीक सश्रीका, सुमित्रः प्राप तत्पुरम् ॥ ७३१ ॥ निष्कासितं निशाटेन, तजनं पार्श्ववासिनम् । आनाय्य न्यायवर्तिष्णुः, स ॥११०॥ तत्पुरमवासयत् ॥ ७३२ ॥ देशेऽपि तत्र सर्वत्र, श्रीवीरांगदशासनम् । यशःस्तोमैः समं स्वीयैः, स सुखं समतिष्ठिपत् ॥७३३॥ तत्राधिकारिणं न्यस्य, कोशं चादाय धीसखः। उपेत्योपायनैर्दिव्यै-वीरांगदमतूतुषत् ॥ ७३४ ॥ सुमित्रमंत्रिमंत्रेण, दुःसाधानप्यरीनृपः। असाधयत् सुखेनैव । मुद्गलानिव मांत्रिकः ॥ ७३५ ॥ कराला अपि सीमाला, भूपालास्तस्य शासनम् । नागेन्द्रस्येव भोगीन्द्रा, नाऽवामंसत कहिंचित् ॥७३६॥ भीतिदुर्भिक्षदुष्कर्म-परचक्रसमागमाः। कथायामेव दूतद्राज्ये, श्रुता लोकैर्न वीक्षिताः॥ ७३७ ॥ भूपस्य सचिवस्यापि, प्रतिबिंबाविवात्मनः । हेमांगदः सुबुद्भिश्च, क्रमाजाती सुतावुभौ ॥ ७३८ ॥ राजपाव्यां व्रजन मंत्रि-युतो वीरांगदोऽन्यदा । श्रीविशालरसालस्य, छायायां स्वेच्छया स्थितम् ॥ ७३९ ॥ श्रीपाहिदणाम-कामनीयकगर्भितम् । गीतं गायद व्यलोकिष्ट, मिथुनं किन्नराह्वयम् ॥७४०॥ युग्मम् ॥ तत्कंठमधुरत्वेन, जिनगीतेन च क्षणम् । विदन्नमंदमानंद, निष्पंद इव सोऽभवत् ॥ ७४१ ।। दध्यौ च गीते वादिdsनंतं पुण्यमिति श्रुतिः । सत्यैव येन चित्तं स्यात् , स्वस्थान्येषामपि स्थिरम् ॥ ७४२ ॥ मिथुनं तदलंकृत्य, निजाङ्गाऽऽभर-II॥११॥ णार्पणात् । श्रीपार्श्वः संप्रति वास्ती-त्यपृच्छत् पृथिवीपतिः ॥७४३॥ अवोचत् किन्नरो देव!, भवदीयात् पुरादितः।। १च खीयम्. प्र. २ सुभद्रपुरम्. ३ खाधीनम्. ४ राक्षसेन. ५ रोहिषतृणादीन् (सादीन् वा) ६ प्रामः-समूहः ७ किन्नर-अर्हदुपास कविशेष इति हेमचंद्रः, FOROSCANCCCCCCCC
SR No.600328
Book TitleKumarpal Bhupal Charitram Mahakavyam
Original Sutra AuthorN/A
AuthorJaysinhsuri, Shantivijay Gani
PublisherVijaydevsursangh Samtha Mumbai
Publication Year1926
Total Pages494
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy